________________
1-132
36, समणोवागस्सणंभंते । पुवामेव तस पाण समारम्भे पच्चखाए भवई, पुढवी- समारम्भे ण
पच्चखाए भवइ, से य पुढवि खरणमाणे अण्णयरं तस पाणंविहिंसेज्जा सेणं भंते तं वयं
प्रतिचरित ? नो इण? सगठे नो खलु से तस प्रइवायाए प्राउट्ठई। -भगवती 7/1 37. उच्चालियंमि पाए, ईरियासमियरस संकमट्ठाए ।
वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्ज । न य तस्स तन्निमित्तो, बंधो सुहुभोवि देसिजो समए ।
मरणावज्जो उपयोगेण, सव्वभावेण सो जम्हा। -पौधनियुक्ति 748-49 38. जा जयमारणस्स भवे, विराहणा सुत्तविहिसमग्गस्स ।
सा होई निज्जरफला, अज्झत्थविसोहियुत्तस्स ।। -प्रोधनियुक्ति 759 जो य पमत्तो पुरिसो, तस्स य जोगं पडुच्च जे सत्ता । वावज्जंते नियमा, तेसि सो हिंसमो होइ॥ जे विन वावज्जनी, नियमा तेसि पि हिंसमो सोउ। सावज्जो उ पमोगेण, सम्व भावेण सो जम्हा ॥ -ोध नियुक्ति 752-53 न य हिंसामेत्तेणं, सावज्जेणापि हिंसनो हाइ। -अोध नियुक्ति 756 मरदु व जियदु व जीवो, अयदाचारस्सरिणच्छिदा हिंसा।
पयदस्स नत्थि बंधो हिंसामेतेण समिदस्स ।। -प्रवचनसार 3/17 42. युक्ताचरणस्य सतो रागाद्यावरामन्तरेणाऽपि ।
नहिभवति जातु हिंसा प्राण व्यपरोपणादेव ।। -पुरुषार्थसिद्ध युपाय 45 13.
सति पाणातिवाए अप्पमत्तो प्रवह्यो भवति ।
एवं असति पाणातिवाए पम्मत्ताए वहगो भवति ॥ -निशीधचूणि 92 44. देखिए-दर्शन और चिन्तन खण्ड 2 पृष्ठ 414 4b. यस्य नाहंकृतो मावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते । -गीता 18/17 46. मातरं पितरं हन्तवा राजानो द्वे च खत्तिये ।
रळं सानुचरं हन्त्वा प्रनिधो याति ब्राह्मणो। -धम्मपद 29 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org