________________
तं शूपथूपवरं निस्सय टीकं
सदस्य बिन्दु विवरणत्थं
एवं सद्दनयगम्भीरे गन्था अतिभयिसायं' गन्थसारसारं
तस्मा येव च धिरा निपुणा सुमन पटिपकरं वारयेय्यं
पमुदितहदयानं सत्तुपमे
सधुतिपरसति सिहा
धूरे सब्बङ्गसम्पन्ने
रम्मे साधुजनाकिण्णे
सद्दबिन्दु
१. टी. ति अभयिसायं । ३. टी. भि
५. टी. तुमन; ७. टी. सीहवुत्ति;
९. टी. गन्थसारोनोध ।
करोन्तो हरिपुञ्जयस्मिं सेट्ठस्स गन्थं गन्थसारसारी
Jain Education International
सद्धानद्धिया सत्तसु धम्मतो
२
सोनं उत्तम तिपिटक जानन
मन्दपञ्च च ये एतं वसोचित्ते' ते भिञतवारा
गवेय्यं अच्छम्भ सीलवु
नादं नाञ्ञोये देय्युं
हरिपुञ्जय नामके
देवलोके मनुस्से वा संसरन्तो पुनपुनं
सब्बेसं पवरो हुत्वा जाणतिक्खं लभं अहं
मनुस्सलाभं लद्धाहं विरूपो मा भवे मम सरूपो आणसम्पत्रो पहोमि पिटकत्तये ।
सद्दबिन्दुटीका निट्ठिता ।
जनसुतनिसेवि
वडने सब्बवत्थूहि
राजसेट्ठनिवासिते
नगरे गोचरं कत्वा
आरामे रम्म नामके
वसिस्सामि आहं एत्थ
टीकायं रचिता मया ति
इति भद्दन्त सिरिसद्धम्मकित्ति - महाफुस्सदेव थेरेन रचितो गन्थसारो नाम निट्टतो, परिपुण्णो, समत्तो ।
२. टी. सोतुनमत्तम । ४. टी. पुण्णा ।
६. टी. पसो—
८. टी. रिपुञ्चेय्य ।
३१
ધ
For Private & Personal Use Only
www.jainelibrary.org