________________
सद्दबिन्दु 'पुब्ब मधो' त्यादि सुत्तेन 'सरलोपो'' त्यादि सुत्तेन,'नये परं युत्ते सुत्तेन रूपसिद्धि वेदितब्बो।
अ-कारन्त, ई-कारन्त, उ-कारन्त, ओ-कारन्त, संखाता पि अन्ता नपुंसकलिंगे होन्ति। वुत्तं पि च एतं
अन्ता पुमम्हि रसो च उसु च इथिलिङ्गिकं नपुंसके तियन्ता व तेपिटकेसु सञिता। न विजन्तेत्थ सेसा च सन्देहं मा करे बुधो ति (?) अत्थो पन तिस्साय सिद्धो होती ति।
७. एतं चतुद्दस अन्ते दस्सेत्वा इदानि त्यादि विभत्तियो अन्तेस्वादि भेदं दस्सेन्तो गहिता स्यादि। एत्थ बुद्धो ति आदिकेसु स्यादि विभत्तियो पन अन्त पुमे येव होन्ति। गहित अगहणेन अन्तेही ति योजना। विमला ति संख्यावचनो, तिसतचतुपञासा ति वुत्तं होति। थ्यन्ति इत्थियं, पञ्चन्तेही ति पञ्च अन्तेही। पुन गहित अगहणन स्यादि विभत्तियो होन्ति। दाधिका ति संख्यावचनो, अट्ठ नव सतं ति वुत्तं होति। स्यादि-विभत्तियो युज्जन्ता पन नपुंसके येव भवन्ति। पुन गहित अगहणेना ति अन्ततो, जनका ति संख्यावचनो, अट्ठ, एकसतं ति वुत्तं होति। तेन वुत्तं'तिसंघानि च अन्ते च पुमे स्यादि विभत्तियो
सतं दल्हा इत्थियं हि अट्ठसतं नपुंसके तेपिटकेसु विज्जन्ति न उनं अधिकं पि वा
अन्तट्ठानेन पि णेय्य गहिता गहणेन चा ति (?) ८. एवं पुमादिलिङ्ग भेदञ्च दस्सेत्वा इदानि विभत्तिलोपपधानं दस्सेन्तो आह–पधाना त्यादि। अवयवे न सहवत्ततीति सब्बं, नामञ्च नामञ्च नामानि, सब्बञ्च तं नामञ्चा ति सब्बनाम। समस्सनं समासो, तेसं हितं तद्धितं। सब्बनामञ्च समासो च तद्धितञ्चा ति द्वन्दो। सब्बनामसमासतद्धितसंखाता पधानलिङ्गानुगता . एव भवन्ति। अतिलिङ्गा तिलिङ्गविरहितो त्यत्थो। आदिसद्देन उपसग्गादिनं संगम्हति, स्यादयो विभत्तियो ततो निपात उपसग्गट्ठानतो होन्ति। लुत्ता एव
१. कच्चा . १०; ३. कच्च.-११.
२. कच्चा. ८३। ४. न्य.सो; टी-रस्से।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org