________________
नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स
सद्दबिन्दु
यस्स अय्येसु धम्मेसु नाणुमत्तं प्यवेदितं । नत्वा सधम्मसंघ तं सद्दबिन्दु समारभे ।।१।।
सन्धियो कादीरिता नव संख्या कमेन तादि यादि च । पादयो पञ्च संख्या ति सुञा नाम सरञना ।।२ सरे हेव सरा पुब्बा लुत्ता वाची' परा' रमा । ब्यञ्जना चागमा वाची दीघरस्सादिसम्भवा ।।३।। काकसेन आगतोसि केनिद्धिं अतिदिस्सति । अराजाख्वग्गि मेसिनं सोतुक मेघयित्थियो ।।४।।
नामं बुद्धो पुमा युवा सन्तो राजा ब्रह्मा सखा च सा । यतादि देहि जन्तु च सत्थु पिता भिभू विदू ।।५।। कञा-म्मा-रत्ति-त्थि-पोक्खरणी नध्यरू मातु-भू । नपुंसके तियन्ता व पद-कम्म-दधायुतो ।।६।। गहिताग्गहणेनेत्थ सुद्धे स्याध्यन्तका पुमे ।। विमला होन्ति छन्तेहि थ्य पञ्चन्तेहि दाधिका नपुंसके पयोगा तु जनका होन्ति त्यन्ततो ।।७।।
१. चतुसट्ठि (टी.); ३. द्विपञास (टी); ५. उजु (सद्दनिस्सय) सो (टी); ७. थियं (न्य);
२. सरा (टी) ४. असि (टी) ६. तिसतचतुपास ८ .अट्ठनवसतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org