________________
बुद्धघोसुप्पत्ति
तस्मि बुद्धघोसे पन थेरे कालंकते येवस्स कलेवरझापनत्थाय समणब्राह्मणादयो सब्बे देवमनुस्सा चन्दनरुक्खेहि चितकं कारापेत्वा रतनचित्तकानि अग्घियानि उस्सापेत्वा तस्स कलेवरं चन्दनरुक्खचितके सह सुवण्णमञ्चेन पक्खिपित्वा सादरेन झापयिंसु । तस्स कलेवरझापितावसाने ब्राह्मणादयों मनुस्सा धातुयो गत्वा महाबोधिसमीपे येव सुद्धेसु भूमिपदेसेसु निदहित्वा थूपं कारयिंसु । तेपि सब्बे थेरस्स गुणे पसादेत्वा इमिना पूजानिस्सन्देन कालङ्कत्वा देवलोकेसु उप्पज्जित्वा यथाकम्मं दिब्बसम्पत्तियो अनुभवन्ती ति । एतस्सेव तुसीतपुरे वसन्तस्स थेरस्स पन कालतो पट्ठाय पुब्बाचरिया दुप्प पुग्गले अत्तानं पसंसन्ते 'पञ्ञवन्तम्हा' ति मञ्ञन्ते गरहन्ता तिस्सो गाथायो आहंसु -
५.
३८
कालङ्कते बुद्धघोसे' कविम्हा ति बहूतरा । दुपञ्ञ बालजना पि चिन्तयिंसु पुनपुनं ।। बुद्धघोसे पतिट्ठन्ते पञ्ञवन्ता पि ये जना । तेसं पञ्ञपभा नत्थि राहुमुखे व चन्दिमा ।। तस्मा जहेय्य मेधावी पञ्ञवा ति पसंसनं ।
७
अत्तानं संयमं कत्वा सो सुखं न विहायती' ति । ।
।। इति एत्तावता महामङ्गलनामेन एकेन थेरेन पुब्बाचरियानं सन्तिका यथापरियत्तिं पञ्ञाय रचितस्स जवनहासतिक्खनिब्बेधिकपञ्ञसम्पन्नस्स बुद्धघोसस्सेव नाम महात्थेरस्स निदानस्स अट्ठमपरिच्छेदवण्णना समत्ता ।।
१. P. सुवण्णमञ्चवसेन; S.D.P. मञ्चसेन ।
२. P. and S.D.P. निदहिंसु, omitting धूपं कारयिंसु ।
३. P. and S.D. P. थेरस्स ।
४. P. and S.D. P दिब्बसम्पत्तिं अभिभवन्ति ।
५. B.FL. has एवं थेरस्स अनन्तरतो पट्ठाय ।
६. P. and S.D.P. have सङ्घते बुद्धघोसे पि। ७. P. and S.D. P. पसंसने।
८. All Mss. सुखा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org