________________
३२
बुद्धघोसुप्पत्ति
सो च उपरिमतले ठितो तं आह— “हेट्ठिमतले बुद्धघोसो अम्हेहि गुणविसिट्ठो; दिवसे दिवसे बुद्धसासनं लिखि; तस्सेव ददाही ति"।
___ सो तं सुत्वा भत्तपच्छिं आदाय सत्तभूमितला ओरुय्ह बुद्धघोसस्स पुन अदासि।
___ सो “साधु साधू" ति सम्पटिच्छि; सम्पटिच्छित्वा च पन सत्तकोट्ठासेन भाजापेत्वा छ कोट्ठासे छन्नं थेरानं दापेसि। इदमेव तस्स वत्तं। सो बुद्धघोसो सासनं लिक्खन्तो येव तयो मासे खेपेत्वा निठें गतो। वुट्ठवस्सो ततो पट्ठाय पवारेत्वा अत्तना लिखितसासनं संघराजस्स पटिवेदेसि।
सो ‘साधु साधू' ति अनुमोदित्वा च पन तस्स गुणं पकासेन्तो द्वे गथायो अभासि
सासनं नाम दुल्लभं बुद्धसेट्ठस्स भासितं । परिवत्तानुभावेन तं पस्साम यथासुखं ।। यथा पि पुरिसो अन्धो समासमं न पस्सति ।
तथा मयं न पस्साम सासनं बुद्धभासितं ति ।। - ततो पट्ठाय सो पि महिन्दथेरेन लिखापितानि गन्थानि रासिं कारापेत्वा महाचेतियस्स समीपे परिसुद्धठाने झापेसि। सीहळभासाय किर महिन्दथेरेन लिखापितानि सब्बगन्थानि रासिकतानि उब्बेधेन सत्तमज्झिमहत्थिपिद्विपमाणानि होन्ती ति पुब्बाचरयिा वदन्ती ति अम्हेहि सुतं।
सीहलभासाय कतानं सब्बेसं गन्थानं झापनकालतो पट्ठाय सो च अत्तनो मातापितूनं दस्सनत्थाय संङ्ख आपुच्छि—'अहं भन्ते जम्बुदीपं गमितुं इच्छामी' ति वत्वा वाणिजेहि सद्धिं नावं आरोहितुं आरब्भि। तस्स अत्तनो नावाभिरूहनक्खणे
१. P and S.D.P. सो च उपरितले ठितो तं आह—'हेट्ठिमतलस्स बुद्धघोसस्स अम्हेहि गुणवि___ सिट्ठस्स दिवसे दिवसे बुद्धसासनं लिखन्तस्सेव ददाही।' २. S.D.P. सङ्घस्से व;
३. P. and S.D.P. पकासन्तो। ४. S.D.P. सब्बानि गन्थानि;
५. P. and S.D.P. कथितानं। ६. P. and S.D.P. नावं गतक्खणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org