________________
ततियो परिच्छेदो
२३
सो पि तीणि दिवसानि अधिवासेत्वा चतुत्थदिवसे अत्तनो पुत्तेन वुत्तं बुद्धगुणं अनुस्सरित्वा 'इति पि सो भगवात्यादीनि वाचेत्वा तीस् सरणे अनवज्जपसादो हुत्वा-“अज्जतग्गे पाणुपेतं सरणं गतोम्ही” ति वत्वा आह"अयं तात भगवा में सत्था, अहं उपासको” ति। सोपि बुद्धगुणं निस्साय अत्तनो दिढिं निधिबन्दमानो सोतापत्तिफले पतिठ्ठाति'''।
बुद्धघोसो च द्वारं विवरापेत्वा अत्तनो पितरं गन्धोदकेन न्हापेत्वा गन्धमालादीहि तं पूजेत्वा अत्तनो दोसं खमापेसि। सोपि सोतापनतो पट्ठाय सम्मासम्बुद्धं पसंसन्तो इमा गाथायो अभासि
सेट्ठभग्गेहि युत्तो यो अरहन्तो पदक्खिणं । सब्बधम्मेसु सम्बुद्धो सो मे सत्था दिजुत्तमो ।। विज्जाचरणसम्पन्नो सब्बधम्मस्स सुगतो । सब्बलोकेसु जानन्तो सो मे सत्था दिजुत्तमो ।। . अनुत्तरो यो भगवा पुरिसानञ्च दम्मको ।
अस्सानं सारथि विय सो मे सत्था दिजुत्तमो ति ।। सो पन अत्तनो पितुवचनं सुत्वा सोमनस्सचित्तो हुत्वा “साधु साधू' ति पितरं अनुमोदि।
।। इति बुद्धघोसेन कतस्स मिच्छादिट्ठिया पितुमोचनुपायस्स
ततियपरिच्छेदवण्णना समत्ता ।।
१. Three mss. उपासकोसि। २. S.D.P. पतिट्ठहि। ३. S.D.P. सोतापनकालतो। ४. S.D.P. अरहो पन दक्खिणं। ५. B.E.L. omits this stanza.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org