________________
१६
बुद्धधोसुप्पत्ति
पितरा सद्धिं गतो होति। सो राजानं सिक्खन्तो येव एकस्मिं वेदपदेसे गण्ठिठानं पत्वा अत्थं वा अधिप्पायं वा अजानित्वा कसो, हुत्वा राजानं आपुच्छित्वा अत्तगेहं पुनागच्छि।
घोसो अत्तनो पितरं गण्ठिठानं अजाननत्थं ञत्वा अत्तनो पञाय तं गण्ठिठानं उत्तानं कत्वा पोत्थके लिखित्वा ठपेसि। सो पि केसीब्राह्मणो तं अक्खरं दिस्वा वेदानं अत्थञ्च अधिप्पायञ्च ञत्वा तुट्ठो होति। तस्स ब्राह्मणस्स तं गण्ठिठानं मनसि पाकटं होति। अथ सो केसीब्राह्मणो परिजने पुच्छि—“इदं अक्खरं नाम केन लिखितं' ति।
परिजना आहंसु-“तात तं अक्खरं नाम केन तव पुत्तेन लिखितं'' ति। केसीब्राह्मणो अत्तनो पुत्तं पुच्छि—“तात तं अक्खरं नाम तया लिखितं'' ति। "आम ताता" ति वदति। सो अतिविय तुट्ठो अत्तनो पुत्तं पसंसन्तो द्वे गाथायो अभासि
त्वं येव दहरो होति पञवा ति च पाकटो । यस्स त्वं तादिसो पुत्तो सो सेट्ठो व जनुत्तमो ।। त्वञ्च दानि सुखी होसि अमरो विय सण्ठितो ।
त्वं येव मे पिता होसि, अहं ते पुत्तसन्निभो ति ।। एवं पि सो अत्तनो पुत्तं पसंसित्वा राजानं आरोचेसि। राजा तं सुत्वा अतिविय तुट्ठो तं आलिङ्गेत्वा अङ्के कत्वा सीसं चुम्बित्वा आह- तात त्वं मम पुत्तो होसि; अहं ते पिता ति वत्वा इमं गाथमाह
वरपझो तुवं तात ब्राह्मणेसु च उत्तमो । पाय ते पमोदामि, दम्मि ते वरगामकं ति ।। ।। इति बुद्धघोसकुमारभूतस्स पठमपरिच्छेदवण्णना समत्ता।।
१. S.D.P. परिजनं; ३. अत्ततो;
२. B.EL.P. तेन। ४. S.D.P.-अङ्गे। B.E.L.omits अङ्केकत्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org