________________
ओ ओघाहरणतो योगा
ओजा हि यापना इत्थिओपपातिकभाविस्स
क
कङ्खावज्जा पनेतेव
कतकिच्चो भवच्छेदो
कत्वा तापुद्धवं एकं
कम्मचित्तानलन्नेहि
कम्मचित्तानलाहार
कम्मजं सेन्द्रियं वत्थु कम्मजाकम्मजं नेव
कम्मजा कायभावव्हा
कामच्चुति च वोट्ठब्बं
कामपाकदुसा चादि
कामपाका च सेसादि
कामपुञ्ञसुखीतीर
कामपुत्रेसु पच्चेकं
कामसुगतियं येव
कामीनं तु तदालम्बं
कामे जवा क्रियाहीना
कामे जवा भवङ्गा च कामे जवा सवोट्ठब्बा
कामे सरागिनं कम्मकामे सोळस घानादि
कायञाणं सुखी तत्थ
कायिकं मानसं दुक्खं कालेनाहारजं होति
Jain Education International
आदिपदवसेन अनुक्कमणिका
किच्चत्तये कते एवं
१०७ कुसलं तत्थ कामादि
११ | कुसलाकुसलं सब्बं केवलं सन्धिभवङ्ग
६३
केसादिमत्थलुङ्गन्ता
क्रियतो व तदालम्बं
क्रिया तिधामलाभावा
२७९
३६५
११० ख
३३ खं जाति जरता भङ्गो
२९ खं रूपानं परिच्छेदो
३० खन्धानिच्चा खयट्ठेन
२४ खन्धानिच्चादिधम्मा ते ५० खयमत्तं न निब्बानं
२१८ |खयो ति वुच्चते मग्गो
२००
२४६
२३३
२८५
१२७ च
१८३ | चक्खादित्तयहीनस्स
२३२ चक्खादी दट्टुकामादि२२३ | चक्खु सोतञ्च घानञ्च
२०३ | चतुधा पि अहेत्वेक१६२ चतुन्नम्पि च धातूनं
२४५ चतुवीसेसु सेसेसु १४७ | चत्तारो पञ्च पठम७४ | चित्तं विसयग्गाहं तं
५९ | चित्तुप्पादे सियुं रूप
घ
घट्टिते अञ्ञवत्थुम्हि
घायनादित्तयं कामे
For Private & Personal Use Only
५१
१६६
११७
१९१
१४८
४१
२७३
१५५
९
१३
३१९
३०३
३०५
३०६
१७६
२५५
६६
१०
८
२०२
४०
४९
२६९
११६
५४
www.jainelibrary.org