________________
सच्चसङ्केपस्स गाथानं आदिपदवसेन अनुक्कमणिका
३५७
२६६
१३२ २५९
३४
२२०
२५३
८४
अनुलोमानि चत्तारि अज्झत्तिकानि चक्खादी
अपायुद्धत्तयं हित्वा अझानङ्गानि द्वेपञ्च
अप्पहीनेहि सेसानं अञथत्तं ठितस्सा ति
अब्याकतं द्विधा पाकअट्ठकं अविनिब्भोगं
अभिक्कमादिजनकअट्ठकं जाति चाकासो
अमलं सन्तिमारब्भ अट्ठकं जीवितेनायु
| अमलानि च तीणन्ते अट्ठ काममहापाका
१९०
अरियापायवज्जेसु अट्ठकोजमनग्गीहि
| अरूपपाकेस्वादिम्हा अट्ठ रसादितो रूपा
| अरूपेस्वेकमेकस्मिं अत्तत्तनियतो सुझं
| अलग्गो च अचण्डिक्कं अथारम्मणापाथ
अविज्जमानेन विज्जअथ वा तिक्खणे कम्म
अविज्जातण्हाकम्मन्नअथ सातक्रिया सातं
अविज्जातण्हासङ्खारअधोधोमनवज्जा ते
| अविज्जातण्हुपादानअधोपाका च अन्तम्हा
अविभूते विभूते च अधिमोक्खो निच्छयो सद्धा अस्मिं खन्धे व विजेय्यो अनारुप्पे मनोधातु
अहिरीकमलज्जत्तं अनासेवनयावज्ज
| अहीरिकमनोत्तप्पअनिच्चतो हि वुट्ठानं ३४९ | अन्तामलं अनावज्ज
आकारेहि अनिच्चादिअन्तिमं रूपपाकं तु २५४ | आदिकप्पनरानञ्च १. एत्थ गाथानं आदि-संख्या दिन्ना अत्थि।
३४४ १७५
३८५
३२४
م
२२७
१६४
२५२
३१४
१८४
م
سه
२९९
८९
ه
Vws »
२९६
आ
३२०
'६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org