________________
५. निब्बानपञ्जत्तिपरिदीपनो नाम
पञ्चमो परिच्छेदो
३०४.
३०५.
रागादीनं खयं वुत्तं, निब्बानं सन्तिलक्खणं । संसारदुक्खसन्ताप-तत्तस्सालं समेतवे ।।१।। खयमत्तं न निब्बानं, सगम्भीरादिवाचतो । अभावस्स हि कुम्मानं, लोमस्सेव न वाचता ।।२।। खयो ति वुच्चते मग्गो, तप्पापत्ता इदं खयं । अरहत्तं वियुप्पाद-वयाभावा धुवञ्च तं ।।३।।
३०६.
a. “निब्बानं निब्बानं ति, आवुसो सारिपुत्त, वुच्चति; कतमं नु खो आवुसो निब्बानं ति? यो खो
आवुसो रागक्खयो दोसक्खयो मोहक्खयो- इदं वुच्चति निब्बानं ति..."-सं०नि० ३, पृ०२२३,२३३; “तस्मा तथागतो सब्बमञितानं सब्बमथितानं सब्बअहङ्कारममङ्कार-मानानुसयानं खया विरागा निरोधा चागा पटिनिस्सग्गा अनुपादा विमुत्तो ति वदामी ति..."- म०नि० २, पृ० १७९-१८२; “अत्थि, भिक्खवे, तदायतनं यत्थ नेव पठवी न आपो न तेजो न वायो न आकासानञ्चायतनं न विज्ञाणञ्चायतनं न आकिञ्चज्ञायतनं न नेवसञ्जानासायतनं नायं लोको न परलोको न उभो चन्दिमसुरिया। तत्रापाहं, भिक्खवे, नेव आगतिं वदामि, न गतिं न ठितिं न चुतिं न उपपत्तिं; अप्पतिद्वं अनारम्मणमेवेतं । एसेवन्तो दुक्खस्सा ति"उ०, पृ० १६२; “छन्दरागविनोदनं निब्बानपदमच्चुतं'-सु०नि०, पृ० ४३२; “यावता, भिक्खवे, धम्मा सङ्घता वा असङ्घता वा विरागो तेसं धम्मानं अग्गमक्खायति, यदिदं मदनिम्मदनो पिपासविनयो आलयसमुग्धातो वटुपच्छेदो तण्हक्खयो विरागो निरोधो निब्बानं"अ०नि० २, पृ० ३७; “नत्थि एत्थ तण्हासङ्खातं वानं, निग्गतं वा तस्मा वाना ति निब्बानं"-अट्ठ०, पृ० ३२२; "...यस्मा पनेस चतस्सो योनियो, पञ्च गतियो, सत्त विज्ञाणट्ठितियो, नव च सत्तावासे अपरापरभावाय विननतो, आबन्धनतो, संसिब्बनतो वानं ति लद्धवोहाराय तण्हाय निक्खन्तो, निस्सटो, विसंयुत्तो, तस्मा निब्बानं ति वुच्चती ति"विसु०, पृ० १९८-१९९; पृ० ३५४-३५६; खु०पा०अ०, पृ० १५७; सु०नि०अ० १, पृ० २५३; अभिधम्मा० ११ परि ०; अभि०स०, पृ० १२४-१२५; प्रसन्न०, पृ० ५१९
५२१; त्रि०, ३० का०; अभि० दी०, १६२ का०; वि०प्र०वृ०, पृ०१२६ । b. अभिधम्मा०, पृ. ८०-८१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org