________________
३३
परिच्छेदो] विजाणक्खन्धपकिण्णकनयसङ्ग्रेपो २६६. [ B24] अझानङ्गानि उपञ्च', तक्कन्ता हि तदङ्गता ।
झाने पीतिविरत्ते त-प्पादके अमले दुवे ।।७५ ।। २६७. ततिये सामले तीणि, चत्तारि दुतिये तथा ।
कामे निप्पीतिके चा पि, पञ्चङ्गानि हि सेसके ।।७६।। २६८. मग्गा द्वे संसये दिट्ठि-हीनसेसासुभे तयो ।
दुहेतुकेतरे सुद्ध-ज्झाने च दुतियादिके ।।७७।। २६९. चत्तारो पञ्च पठम-झानकामतिहेतुके ।
सत्तामले दुतियादि-झानिके अट्ठ सेसके ।।७८।। २७०. हेत्वन्ततो हि मग्गस्स, अमग्गङ्गमहेतुकं ।
छ मग्गङ्गयुतं नत्थि, बलेहि पि च पञ्चहि ।।७९ ।। - २७१. सुखितीरतदालम्ब, इढे पुजुपेक्खवा ।
इट्ठमझेतरं होति, तब्बिपक्खे तु गोचरे ।।८० ।। २७२. दोसद्वया तदालम्ब, न सुखिक्रियतो पन ।
सब्बं सुभासुभे नढे, तदारम्मणवाचतो ।।८१ ।। २७३. क्रियतो वा तदालम्ब, सोपेक्खाय सुखी न हि ।
इतरा इतरञ्चेति, इदं सुठुपलक्खये ।।८२ ।। २७४. सन्धिदायककम्मेन, तदालम्बपवत्तियं"।
नियामनं जवस्साहु, कम्मस्सेवज्ञकम्मतो ।।८३।। चित्ते चेतसिका यस्मिं, ये वुत्ता ते समासतो ।
वुच्चरे दानि द्वेपञ्च", सब्बगा सत्त जायरे ।।८४।। १. द्वे पञ्च-रो।
२. चामले-रो। ३. दिट्ठिहीनसेसा सुभे-रो।
४. सुद्धझाने-रो। ५. पठमज्झानका मतितके-रो। ६. दुतियादि झानिके-रो। ७. सुखीतीर तदालम्ब-रो।
८. पु जुपेक्खवा-रो। ९. दोसवया-रो।
१०. सुखी क्रियतो-रो। ११. तदालम्बणवाचतो-म।
१२. सो पेक्खाय-रो। १३. सुठु फलक्खये-रो।
१४. तदालम्बप्पवत्तियं-रो। १५. जवस्साह-म।
१६. द्वे पञ्च-रो; द्वेपञ्चे-म।
२७५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org