________________
ه
ک
६१.
که
६३.
६४.
सच्चसङ्केपे
[ पठमा तं सत्तरसचित्तायु', विना वित्तिलक्खणं । सन्ततामरणा रूपं, जरादिफलमावहं ।।६० ।। भङ्गा सत्तरसुप्पादे, जायते कम्मजं न तं । तदुद्धं जायते तस्मा, तक्खया मरणं भवे ।।६१।। आयुकम्मुभयेसं वा, खयेन मरणं भवे । उपक्कमेन वा केस-ञ्चुपच्छेदककम्मुना ।।६२ ।।
ओपपातिकभाविस्स, दसका सत्त कम्मजा । कामे आदो भवन्तग्गि-जाहि पुब्बेव भूयते ।।६३ ।। आदिकप्पनरानञ्च, अपाये अन्धकस्स च ।।
बधिरस्सा पि आदो छ, पुब्बेवेतरजा सियुं ।।६४।। ६५. . तत्थेवन्धबधिरस्स', पञ्च होन्ति अभाविनो ।
युत्तिया इध विद्येय्या, पञ्च वा चतुरो पि वा ।।६५।। चक्खादित्तयहीनस्स, चतुरो व भवन्ति हि । वुत्तं उपपरिक्खित्वा", गहेतब्बं विजानता ।।६६ ।। रूपे जीवितछक्कञ्च", चक्खादिसत्तकत्तयं ।
पञ्च छ उतुचित्तेहि, पञ्च छासञ्जिनं भवे ।।६७।। ६८. पञ्चधात्वादिनियमा", पाठे" गन्धरसोजनं ।
नुप्पत्ति तत्थ भूतानं, अफोठुब्बपवत्तिनं ।।६८।। थक्षुण्हीरणभावो व", नत्थि धात्वादिकिच्चतो ।
अलं गन्धादिनं तेसं, तक्किच्चेनोपलद्धितो ।।६९।। १. सत्तरस चित्तायु-रो।
२. विज्ञत्ति लक्खणं-रो। ३. सन्तता मरणा-रो।
४. भवन्तग्गिजादि-रो। ५. तत्थेव अन्धबधिरस्स-रो।
६. चक्खादित्तय हीनस्स-रो। ७-८. भवन्ती ति-रो।
९-१०. वुत्तमुपपरिक्खित्वा-रो। ११. जीवितचक्कञ्च-रो। १२-१३. छ पञ्चासञ्जिनं-रो। १४-१५. पञ्चधात्वादिनियमापाठे-रो। १६. अफोट्ठब्बप्पवत्तिनं-रो।
१७. च-रो। १९. तक्किच्चे नोपलद्धितो-रो।
६६.
६७.
१८. गन्धादीनं-म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org