________________
२.
१. [R3,B1 ] नमस्सित्वा तिलोकग्गं, जेय्यसागरपारगं । भवाभावकरं' धम्मं, गणञ्च गुणसागरं । । १ । । निस्साय पुब्बाचरिय- मतं अत्थाविरोधिनं । वक्खामि सच्चसङ्क्षेपं हितं कारकयोगिनं || २ ||
,,
३.
४.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
सच्चसङ्क्षेपो
मङ्गलगाथा
१. रूपसङ्ख्पो नाम पठमो परिच्छेदो
१. भवाभवकरं—रो ।
४. थद्धभवादिना - रो |
*
सच्चानि परमत्थञ्च, सम्मुतिञ्चा' ति' द्वे तहिं" । थद्धभावादिना जेय्यं, सच्चं तं परमत्थकं || ३ || सन्निवेसविसेसादि-ञेय्यं सम्मुतितं द्वयं । भावसङ्केतसिद्धीनं, तथत्ता सच्चमीरितं ।। ४ ।।
Jain Education International
a. द. — “तत्थ वुत्ताभिधम्मत्था चतुधा परमत्थतो ।
सम्मुति चा ति-रो ।
२- ३
५- ६. सम्मुतितं - रो ।
चित्तं चेतसिकं रूपं निब्बानमिति सब्बथा" ।। - अभि०स०, पृ० ६;
.. अभिधम्मे वा परमत्थतो सम्मुतिं ठपेत्वा परमत्थसच्छिकट्ठसभावसङ्घातपरमत्थवसेन कुसलादिना खन्धादिना च सब्बाथा पि वृत्ता अभिधम्मत्था परमत्थतो चतुधा होन्ति.....' - अभि०स०टी०, पृ०२८६; "द्वे अपि सत्ये— संवृतिसत्यं परमार्थसत्यं च । तयोः किं लक्षणम् ? यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् । घटाम्बुवत्संवृतिसत् परमार्थसदन्यथा ।।
For Private & Personal Use Only
www.jainelibrary.org