________________
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
नामरूपसमासो
१. गम्भीरं निपुणं धम्मं, मरून' यो पकासयी । सहस्वखस्स उय्याने, वसं वस्सं नरासभो ॥
२. नमस्सित्वान तं नाथं, धम्मं सङ्घ च साधुकं । समासं नामरूपस्स, भञ्ञमानं सुणाथ मे ॥ तत्थ समासतो एकून नवुति चित्तानि
तानि चतुब्बिधानि होन्ति । कथं ? कुसलाकुसल - विपाक - किरियाभेदेन, तेसु एकवीसति कुलचित्तानि द्वादस अकुसल चित्तानि, छत्तिस विपाकचित्तानि, वसति किरियाचितानि ।
चतुब्बिधानि कुसलानि, काम-रूपारूप- लोकुत्तर - भूमिभेदेन; अट्ठ कामावचरानि, पञ्च रूपावचरानि, चत्तारि अरूपावचरानि, चत्तारि लोकुत्तरानि चेति ।
Jain Education International
तत्थ सोमनस्ससह गतं ञाणसम्पत्तं असङ्खारिकमेकं सङ्खारिकमेकं; सोमनस्ससह गतं त्राणविप्पयुत्तं असङ्खारिकमेकं सङ्खारिकमेकं; उपेक्खा सहगतं त्राणसम्पयुत्तं असङ्खारिकमेकं ससङ्खारिकमेक; उपेक्खासहगतं त्राणविप्पयुत्तं असङ्खारिकमेकं सङ्खारिकमेकं ति इमानि अट्ठ कामावचरकुसल चित्तानि ।
1
वितक्क- विचार - पीति-सुख - चित्तेकग्गतासम्पयुत्तं पञ्चङ्गिकं पठमज्झानं । विचारपीति-सुख - चित्तेकग्गतासम्पयुत्तं चतुरङ्गिकं दुतियज्झानं । पीति-सुख - चित्तेकग्गतासम्पत्तं तिर्वाङ्गकं ततियज्झानं । सुख-चित्तेकग्गतासम्पयुक्तं दुवङ्गिकं चतुत्थज्झानं । उपेक्खा-चित्तेकग्गतासम्पयुत्तं दुवङ्गिकं पञ्चमज्झानन्ति इमानि पञ्च रूपावचरकुसल चित्तानि ।
आकासानञ्चायतनं, विञ्ञाणञ्चायतनं, आकिञ्चञ्ञायतनं, नेवसञ्ञानासञ्चायतनन्ति इमानि चत्तारि अरूपावचरकुसल चित्तानि ।
१. B. मधुरं ।
For Private & Personal Use Only
संकाय पत्रिका - २
www.jainelibrary.org