________________
क
सीमा विवाद विनिच्छ्या कथा
कु
रा
Jain Education International
गु
बु
च
रविसुते घते कुजे कुम्भे चन्द्रसुते ठिते मीने विविसुकरराहूसु ठितेसु उपसम्पदा - कम्मवाचं निट्टितं ति ।
३७
तस्मि पन उपसम्पदापरियोसाने अम्हाकं राजा सद्धासीलादिगुणेहि सम्पन्नो हुत्वा नानारूपविचित्रे महारजतमयथालके सुवण्णमयथालकेन दक्खिणोदकं सिञ्चापेत्वा देसचारितेन सुवणविचित्र अट्टभेरियो च अञ्ञञ्च तुरियं पहारापेत्वा ते दीपन्तरभिक्खूनं समणसारूप्पं अनेकविधं परिवखारं दापेसि । सेय्यथीदं - तिविधं सुखुमकप्पासमयं सङ्घाटिं तथा उत्तरासङ्ग अन्तरवासकं । दुविधं कम्बलं तथा कोसेय्यकाय बन्धनं, कोजवं, उत्तरत्थरणं, मुखपुञ्जनं, कम्बलमयविम्बोहनमण्डलं, दीघविम्बोहनं, चतुरस्सपच्चत्थरणं, अयोमयपत्तं, मत्तिकामयपत्तं, अयोमयपत्तपिधानं, चित्तकम्ममयपत्तपिधानं, पत्ताधारकं, पत्तत्थविकं, धम्मकरकं, आचमनथालकं, खुरं, सूचि, कप्पियचम्मखण्ड, तालवण्टं, तट्टिकं, कटसारकं, पोत्थक लेखनं । तम्बूलकरण्डकं, छब्बिधं लोहम खुद्दक करण्डं, पूगपीलनं, उपाहनं, छत्तं, चित्तकम्ममहन्तपेलं तथा खुद्दकपेलं, महन्तं कालिम्पितोदनथालकं तथा सोळसविधं थालकं, लोहमयसूपादानं, महन्तं उदकथालकं, खुद्दकं उदकथालकं, बहुपादसूपथालकाधारं, तिपादसूपथालकाधारं, तपिधानं उदकथालकाधारं, चित्तकम्ममयहत्थधोवनाधारं तथा खेलमल्लक' ति ।
ते च अमच्चा दीपन्तरभिक्खून उपसम्पदाकाले कत्तब्बाकारं सब्बं सल्लक्खेत्वा अन्तेपुरं गन्त्वा रञ्ञो आरोचेसु ।
तस्मि काले राजा निब्बानपटिसंयुत्तं कुसलपीति पटिलभित्वा अभिप्पमोदी अहोसि । तुम्हेहि पेसितभिक्खू च जम्बुदीपे सङ्घराजत्थेरादीनं महात्थेरानं पुन सिक्खादानं लभित्वा अत्तानं महाकुसलोदकेन सिञ्चिता हुत्वा अभिप्पमोदिसु' ति ।
संकाय पत्रिका - २
For Private & Personal Use Only
www.jainelibrary.org