________________
समतन्त्रस्य वसमाटीकायां तन्त्रान्तरोद्धतानि पद्यानि
( पृ० २३३ ) यथोक्तं श्रीगुह्यसमाजे (१८.५१ ) - मोहे द्वेषे च रागे च सदा वत्रे रतिः स्थिता । उपाय: सर्वबुद्धानां बज्रयानमिति स्मृतम् ॥ ( पृ० २३५) उक्तं श्रीपरमाद्ये
आकाशोत्पादचिह्नत्वादनादिनिधनः परः । वज्रसत्त्वमयः सत्वो वज्रसत्वः परं सुखम् ॥
( पृ० २३५) सर्व रहस्यतन्त्रेऽप्युक्तम्
Jain Education International
न किञ्चिद्धेतुतत्त्वं हि फलतत्त्वं तथैव च । तत्तत्त्वं तथता ज्ञानं तत्र योगी समाचरेत् ॥
(पृ० २३५) श्रीसमाजेऽप्युक्तम् -
कायाक्षरमनुत्पन्नं खवज्रकल्पनाभूतं
( पृ० २३५) उक्तं च वज्रशिखरे -
वाक्चितमलक्षणम् ।
मिथ्या संग्रहसंग्रहम् ||
*
(श्री समाज १७.३६)
ततः स्वाभाविकानकायान् संयोगविसृतः पुनः ।
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org