________________
लोकोत्तरधर्मदानम्
२२३ (७०) अनुपहितकणेन्द्रिया बुद्धा भवन्ति, अनुपहतसत्त्वविनायकाः । (७१) सुपरिणामितललाटाश्च [भवन्ति], सर्वदृष्टिकृतविपरिणताः । (७२) पृथुललाटाश्च भवन्ति, श्रमणब्राह्मणपरवादिप्रमथना. । (७३) सुपरिपूर्णोत्तमाङ्गाश्च भवन्ति, सुपरिपूर्णोत्तमप्रणिधानाः । (७४) भ्रमरसदृशकेशाश्च [भवन्ति], विषयभ्रमररतिव्यावर्तिकाः ।। (७५) चितकेशाश्च भवन्ति, अपचितदर्शना५४ भावनाप्राहतव्यानुशयाः५५ । (७६) श्लक्ष्णकेशाश्च भवन्ति, श्लक्ष्णबुद्धिभितिशासनसाराः । (७७) असंलुडितकेशाश्च [भवन्ति], नित्य [म संलुडितचेतनाः५६ । (७८) अपरुषकेशा भवन्ति, नित्यमपरुषवचनाः। (७९) सुरभिकेशा भवन्ति, सुरभिबोध्यङ्गकुसुमप्रदक्षिणावर्तितजनाः । (८०) श्रीवत्सस्वस्तिकनन्द्यावर्तसुललितपाणिपादतलाश्च बुद्धा भगवन्तो भवन्ति,
श्रीवत्सस्वस्तिकनन्द्यावर्तसुललितपाणिपादशोभाः५ । एतान्युच्यन्ते अशीत्यनुव्यञ्जनानि बुद्धानाम् । एतैरेवाशीत्यनुव्यञ्जनस्तथाग(त]स्य कायः समन्वागतो भवति निश्चितम् । Cr. Pali अपचित = "honoured, worshipped", PTSD, p. 57. Also cf. BHS form अपचित - "honour, respect", BHSD, p. 43. But Sanskrit 3196a conveys the meaning of "diminished, emaciated, thin". See SED (Monier Williams), p. 48. Ms. joins °दर्शन! to भावना. It is interesting to note a reference to philosophical terminology viz. भावनाप्राहतव्यानुशय. It is possible that the original reading may he अपचितदर्शनभावनापाहतव्यानुशया: where अपचित may have usual Sanskrit connotation, and the copyist without understanding the meaning separated दर्शन and भावना, lengthening the last vowel in 7967. We find various references in Abhidharma texts in which 31714s are destroyed by दर्शन and भावना, for which see Abhidharmadipavrtti, p. 228. Cf. also explanation of this अनुव्यञ्जन in Aloka: प्रहीणदर्शनभावनाप्राहतव्यानुशयत्वेन चितके शता। (p. 540). Ms. omits 'म'. This is my emen dation. See also the next
अनुव्यञ्जन. ५७. On this anuy yañ jana, see Asi, p. 66, Asū. Nibandhana.
p. 308 and also note no. 6, ibid. See also Sumangalavilasini, Vol. I. p. 135 (Nalanda ed.).
५५.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org