________________
२२२
थमण विद्या (५३) मधुरचारुमञ्जुस्वराश्च भवन्ति, मधुरचारुम स्वरप्रलापशिष्याः । (५४) वृत्तदंष्ट्राश्च भवन्ति, वृत्तभवसमयोजनाः(?)। (५५) तीक्ष्णदंष्ट्राश्च भवन्ति, तीक्ष्णजनविनयकुशलाः । (५१) शुक्लदंष्ट्राश्च भवन्ति, परमशुक्लधर्मविनयाः । (५७) समदंष्ट्राश्च भवन्ति, समभूमिभागप्रतिष्ठिताः । (५८) अनुपूर्वदंष्ट्राश्च भवन्ति, अनुपूर्वाभिसमयदेशयितारः । (५९) उत्तुङ्गनासाश्च भवन्ति, प्रज्ञा तुङ्गपर्वतस्थाः । (६०) शुचिनासाश्च भवन्ति, शुचिनयजनसंप्रतिपन्नाः[?] । (६१) विशालनयना बुद्धा भवन्ति, परमविशलेक्षणबुद्धधर्माणः । (६२) चितपक्ष्माणश्च भवन्ति, चितसत्त्वकायाः ।। (६३) सितासितकमलनयनाश्च भवन्ति, सितासितकमलदलनयनाभिः प्रबल
सुरासुरयुवतीभिरभिनन्दिताः । (६४) आयतभ्रुवश्च [भवन्ति)५२, नित्यमायतिदर्शिनः । (६५) श्लक्ष्णभ्र वः [च भवन्ति], शुक्लविनयकुशलाः । (६५) समरोमभ्रु वश्च भवन्ति, समन्तदोषज्ञाः । (६७) स्निग्धभ्र वा [भवन्ति], कुशलमूलोपस्नेहस्निग्धसन्तानजनविनयाः । (६८) पीनायतभुजा भवन्ति, पर(?)पीनायतबाहवः । (६९) समवर्णा भवन्ति, जितसमराः । ५०. Cf. पापासादमारुय्ह, असोको सोकिनं पजं ।
पब्बतट्ठो व भूमठे धीरो बाले अवेक्खति । Dhammapada, गाथा २८. Cf. also प्रज्ञाप्रकर्षस्थापकत्वेन तुङ्गनासता, Aloka, p. 540. On 'चित', see BHSD, p. 229. Edgerton gives many meanings of this word e. g. 'piled up', 'thick', 'dense', 'stout', “full, large". Does it mean that the Buddhas have large or stout
bodies (सत्त्वकाय)? ५२. भवन्ति omitted here as in nos. 65, 67, 71, 74 also. ५३. Reading not clear.
५१.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org