________________
२१४
श्रमण विद्या
(९) उच्छङ्घपादता इति कीदृशा ? उच्चैः सुनिगूढजानुगुल्फत्वादुच्छङ्खपादः । (१०) ऊर्ध्वाङ्गरोमता इति कीदृशा ? ऊर्ध्वप्रदक्षिणावर्तकुण्डल रोमत्वादूर्ध्वाङ्गरोमः । (११) एणेयजङ्घता इति कीदृशा । शरभैणेयजङ्घत्वादनुपहतत्वादनुपूर्वोपचितवृत्तजङ्घत्वाच्च एणेयजङ्घः।
(१२) पटुरुबाहुता इति कीदृशा ? समोरुबाहुत्वाद [न] वनतस्य पाणितलाभ्यां जानुमण्डलस्पर्शनात्परबाहुः ।
(१३) कोशावहितवस्तिगुह्यता इति कीदृशा ? परमाभिरूपकोशनिगूढसंहतत्वाद्व' स्त्यश्वाजानेयवत् कोशावहितवस्तिगुह्यः ।
(१४) सुवर्णवर्णता इति कीदृशा ? उत्तप्तहाटकसुवर्णवर्णत्वात् सुवर्णवर्णता ।
(१५) श्लक्ष्णछविता इति कीदृशा ? रजतजातरूपसुपरिकर्मकृतश्लक्ष्णसमानछावेत्वात् रजसानुपलिप्तगात्रत्वात् श्लक्ष्णछविः ।
(१६) एकैकप्रदक्षिणावर्तरोमता" इति कीदृशा ? सुविभक्तैकैको [5] द्वितीयजातरोमत्वादेकैकरोमः ।
(१७) ऊर्णाङ्कितमुखता इति कीदृशा ? अवदातकुन्देन्दुगोक्षी र तुषारवर्णचन्द्रसूर्य शतातिरेकप्रभया ऊर्णया भ्रुवोरन्तरे कृतालंकारत्वादास्यस्य ऊर्णाङ्कितमुखः ।
(१८) सिंहपूर्वार्धकायता इति । उपरिविपुलकायत्वात् सिंहपूर्वार्धकायः ।
(१९) सुसंवृत्तस्कन्ध इति सुश्लिष्टपरिमण्डलग्रीवत्वात् सुसंवृतस्कन्धः ।
(२०) चितान्तरांसता इति । काञ्चनपट्टसुविसृष्टोपचित" स्कन्धत्वाच्चितान्तरांसः ।
६.
७.
८.
९.
१०.
११.
Ms. उच्छंग..
Ms. omits °न°. Cf. ठितको व अनोनमन्तो उभोहि पाणितले हि जण्णुका नि परिमसति परिमज्जति । DN. III, p. 111.
Jain Education International
Ms. so. Should it be 'द्ध' ? Reference may be to हस्तिन् also. On "अनुपलिप्त " undefiled", see BHSD, p. 29. Our omitted in Ms.
° चितो°—Ms.
संकाय पत्रिका - १
For Private & Personal Use Only
www.jainelibrary.org