________________
१९६
श्रम विद्या
286) आहारासणणिद्दाविजओ तह इंदियाण पंचन्हं । वावी परिसहाणं कोहाईणं कसायाणं ॥
287) णिस्संगो णिम्मोहो णिग्गय वात्राकरणसुत्तट्ठो । ढिकाउ थिरचित्तो एरिसओ होइ झायारी ॥
288) लहिऊण सोक्कझागं उप्पाइय केवलं वरं गाणं । सिज्झाइ कम्मे अहिसेयं लहिय मेरुम्मि ||
289) जाणतो पेछंतो कालत्तयवट्टियाइं दव्वाई । उत्त सो सव्व परमप्पा परमजोईहिं ॥
290) णट्टट्ठपय डिबंधो चरमसरीरेण होइ किंचूणो । उड़ गमणसहावो समणिक्केण पावे ||
291) लोयग्गसिहरखित्तं जावं तणुपवण उवरिमं भायं । गच्छइ ताम अथक्को धम्मत्थितेण आयासो ॥ 292) चलणं वलणं चिंता करणीयं किंपि णत्थि सिद्धाणं । जम्हा अइंदियत्तं कम्माभावे समुप्पण्णं ॥
293) नट्ठट्ठ कम्मबंधण जाइ जरा मरणविप्पमुक्काणं । अट्ठवरिट्ठगुणाणं णमो णमो सव्व सिद्धाणं ||
294) एसो तच्चवियारो सारो सज्जणजणाण सिवसुहदो । वसुनंदिरिरइओ भव्वाण पवोहण खु ॥
इदि दाणविहिपरणं ।
295) जो पढइ सुणइ अवखइ अण्णं पाढाइ देइ उवएसं । सोहइ निययकम्मं कमेण सिद्धालयं जाइ ॥
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
इदि तच्च विया ॥
www.jainelibrary.org