________________
१८६
धमणविधा 176) उत्तविहाणेण सहा दियह रत्ति पुणो वि गमिऊण ।
पारणदिवसम्मि पुणो पूर्य काऊण पुव्वं व ॥ 177) गतूण णिययगेहं अतिहिविभागं च तत्थ काऊण ।
जो भुंजइ तस्स फुडं पोसहविहि उत्तमं होति ।। 178) जह उक्कस्सं तह मज्झिमं वि पोसहविहाणमुद्दिजें ।
णवरविसेसो सलिलं छंडित्ता वज्जए सेसं ॥ 179) मुणिऊण गुरुवकज्ज सावज्जविवज्जियं णियारंभं ।
जइ कुणइ तं पि कुज्जा सेसं पुव्वं व णायव्वं ।। 180) आयंबिलणिव्वयडी एयट्ठाणं वा एयभत्तं वा ।
जं कीरइ तं णेयं जहण्णयं पोसहविहाणं ॥ 181) सिरहाणुव्वट्टणगंधमल्लकेसाइदेहसंकप्पं ।
अण्णं पि रागहेउं विवज्जए पोसहदिणम्मि ॥ 182) एवं चउत्थठाणं विवण्णियं पोसह समासेण ।
एत्तो कमेण सेसाणि सुणह संखेवओ वोच्छं ।। 183) जं वज्जिज्जइ हरियं तुयपत्तपवालकंदफलवीयं ।
अप्पासुगं च सलिलं सचित्तणिव्वत्ति तं ठाणं । 184) मणवयणकायकयकारियाणुमोएहि मेहुणं णवधा।
दिवसम्मि जो विवज्जइ गुणम्मि सो सावओ छट्टो ।। 185) पुव्वुत्तणवविहाणं पि मेहुणं सव्वदा विवज्जतो ।
इत्थिकहाइणिवित्तो सत्तमगुणबंभयारी सो॥ 186) जंकिंचि गिहारंभ बहु थोवं वा सया विवज्जेदि ।
__ आरंभणियत्तमई सो अट्टम सावओ भणिओ ॥ 187) मोत्तूण वत्थमेत्तं परिग्गहं जो विवज्जए सेसं ।
तत्थ वि मुच्छं ण करेइ जाणइ सो सावओ णवमो ।।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org