________________
तच्च वियारो
124) अमयरामो णच्छि रसो ण तरु कप्पदुमेण परितुल्लो । विजयसमो णच्छि गुणो ण मणि चिंतामणि सरिसो ॥
''
125) विणरण ससंकुज्जल जसोहधवलियदियं तओ पुरिसो । सम्वत्थ हवइ सुहओ तहेव आदिज्जवयणो य ॥ 126) जे केइ वि उवएसा इह परलोए सुहावहा संति । विएण गुरुजणाणं सव्वे पाउण ते पुरिसो ||
127 ) देविदचक्क हरमंडलीयरायाइ जं सुहं लोए । तं सव्वं विणयफलं णिव्वाणसुहं तहच्चेव ॥ 128) सत्तू वि मित्तभावं जम्हा उवयाइ विणयसीलस्स । विणओ तिणितओ कायव्वो देसविरएण ||
7. वेयावच्चपयरगं
129) अइबालबुड्ढरोगाभिभूयतणुकिलेससत्ताणं । चाउव्वण्णे संघे जहजोग्गं तह मणुष्णाणं ॥
130 ) करचरणपिट्ठसि रसामणद्दणअब्भंगसेवकिरियाहिं उव्वत्तणपरियत्तणपसारणाकुंचणाईहिं ||
131) पडिजग्गणेहिं तणुयोगभक्तपाणेहिं भेसजेहिं तहा । उच्चाराईणिक्खेवणेहिं तणुधोवणेहिं च ॥
132 ) संथारसोहणेहि य वेइयावच्चं सया पयत्तेण । काव्वं सत्तीए णित्रिदिगिच्छेण भावेण ॥
cf. उवा० 337-350.
7.
Jain Education International
इदि वियपयरणं ।
For Private & Personal Use Only
१८१
संकाय पत्रिका - १
www.jainelibrary.org