________________
१५०
113)
114)
श्रम विद्या
6. विणयपयरणं
दंसणणाणचरिते तवोवयारं पि पंचविहविणओ । पंचमइगम काव्वो देसविरएण ||
115)
जाणे णाणुवयर य णाणजुत्तम्मि तह य भत्तीए । जं पडिचरणं कीरइ णिच्च तं णाणविणओ ह || 116) पंचविहं चारितं अहियारा जे य वष्णिया तस्स । सिं बहुमाणं वियाण चारितविणओ सो ॥
णिस्संकियसंवेगाइ जे गुणा वणिया मए पुव्वं । सिमणुपाल जं वियाण सो दंसणो विणओ ॥
117) बालो बुढ्ढोयं संकप्पं विज्जिऊण तवसीण । जं पणिवा कीरइ तवविणयं तं वियाणीहि ॥
118) उवयारओ वि विणओ मणवयकायेण होइ तिवियप्पो । सो पुण दुविहो ओ पच्चक्खपरोक्खभेएण ||
119) जं दुप्परिणामाओ मणं गियत्ताविऊण सुहयोगे । ofats सो वियो जिणेहि माणस्सिओ भणिओ ॥ 120) हियमियपुज्जं सुत्ताणुवीचि अफरुसमकक्कसं वयणं । संजजिमि जं चाडुभासणं सो वाचिओ विणओ ॥ 121 ) कायाणुरूवमद्दणकरणं कालाणुरूवपडिचरणं । संथारभणियकरणं उवकरणाणं च पडिलिहणं ॥
122 ) इच्चेवमाइ काइयविणओ रिसि सावयाण कायव्वो । जिवयणमणुगतेण देसविरएण जहाजोग्गं ॥
संकाय पत्रिका - १
123 ) इति पच्चक्खा एसो भणिदो गुरुणा विणा विआणाए । अणुवज्जदिजं तं परुक्खविणओ त्ति विष्णेओ ।।
6. उवा० 321-336.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org