________________
१७५
तच्चवियारो 66) धम्मेण धणं विमलं आउ दीहं च कंति सोहग्गं ।
दालिदं दोहग्गं अकालमरणं च अहम्मेण ।। 67) दीहरपवाससहयरपंथिएण धम्मेण कुणह संसग्गं ।
सव्वो जणो णिबट्टइ तए सहत्तेण गंतव्वं ।। 68) पणयजणपूरियासा एगे दीसंति कप्परुक्खव्वा ।
णियपुट पिय अण्ण कह कहवि भरंति रंकुव्वं ।। 69) एगे दोघदघडारहेहिं पाण वाहणारूढो ।
वच्चंति सुकयपुण्णा अण्णे धावंति से पुरुओ ।। 70) इय जाणिऊण एयं धम्माइत्ताइं सव्वकज्जाइं ।
तं तह करेइ तुरियं जह मुच्चइ सव्व दुक्खाई ।।
इदि भावनापयरणं ।
4. सम्मत्तपयरणं 71) ते धण्णा ते धणिणो ते पुणु जीवंति माणुसे लोए ।
सम्मत्तं जाह थिरं भत्ती जिणसासणे णूणं ॥ 72) गहिऊण य सम्मत्तं सुणिम्मलं सुरगिरीव निक्कपं ।
तं झागे झाइज्जइ सावय दुक्खक्खयट्ठाए ।। 73) किं बहुणा भणिएण जे सिद्धा णरवरा गए काले ।
सिज्झिहहि जे वि भविया तं जाणह सम्ममाहप्पं ।। 74) ते धण्णा सुकियत्था ते सूरा ते वि पंडिया मणुया।
. सम्मत्तं सिद्धियरं सिविणे वि ण मइलियं जेहि ॥
75) हिंसारहिए धम्मे अट्ठारहदोसवज्जिये देवे ।
णिग्गंथे पब्बयणे सद्दहणं होइ सम्मत्तं ।।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org