________________
१४६
श्रमण विद्या अत एव वसुनन्दिना पुनरपि प्राचीनागमपरम्परामनुसृत्यैव द्वौ प्राकृतग्रन्थौ निर्मितौ। एवं दीर्घकालावधौ त्रुटितप्रायां प्राचीनां परम्परां पुनरुज्जीव्य वसुनन्दिना बहुपकृतम् । एतत् तस्य महा विदुषः महत्त्वपूर्णमवदानम् ।
आशासे तत्त्वविचारस्य प्रकाशनेन प्राकृतवाङ्मये एका नवीना श्रीवृद्धिर्भविष्यतीति ।
वाराणसी।
गोकुलचन्द्रजैनः प्राकृत एव जैनागमविभागाध्यक्षः
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org