________________
श्रमणविद्या धनं विलुम्पि। पोत्थके च धम्मसत्थविसयके विनासेसि । तेनूपद्दवेन पुलत्थिपुरराजधानिसमये सत्थागमाभिवुद्धि परिहीना।
___ तदा जम्बुद्दोणिनामपुरवरे 'विजयबाहु' नाम राजा (वोहारवस्सतो १२३२१२३६ तमेसु वस्सेसु) अहोसि । सो चतुवस्सं रज्जमकासि । तस्स पुत्तो परक्कमबाहुकुमारो १७२१ तमे बुद्धवस्से (वोहारवस्सतो १:३६ तमे) राजाभिसेकं पत्तो पापिटुं माघराज अञ्ब्रे च सत्तुजने पलापेत्वा लंकादीपं एकच्छत्तमकासि । दुतियपरक्कमबाहूति पाकटो सो राजा पण्डितो, सत्थागमेसु कुसलो, सकसमयसमयन्तरेसु छेको, पिटकत्तयविसारदो च अहोसि। सो जम्बुदीपतो सुदुल्लभानि पोत्थकानि भासासत्थन्तरेसु छेके थेराचरिये च इधानेत्वा सीहलदोपिके गहट्टपब्बजिते सिक्खापेसि । तेसु एकच्चे साटकथे तिपिटकपरियत्तिभेदे विसारदा, एकच्चे समयन्तरेसु कुसला, एके तक्केतिहासव्याकरणेसु छेका च अहेस् ।
तेसु तम्बलिंगगामतो आगतो पुटमत्तसेलगामे धम्मकित्तिमहाथेरो, चोलियबुद्धप्पियमहाथेरो चाति द्वे इधागतमहाथेरानं अतीव पाकटा अहेसुं। दुतियपरक्कमबाहुराजेनापि विसुद्धिमग्गसीहलव्याख्यानं, विनयविनिच्छयव्याख्यानं इति द्वे गन्था अञ्झे च गन्था कब्बचूडामणि (कसिमिण) आदयो निम्मापिता। राजायं 'कलिकालसाहित्यसर्वज्ञपण्डित' ('कलिकालसाहिच सञ्चपण्डित') इति उपाधिना भिक्खुसहि सम्मानितो।
___ तदा संघरक्खितमहासामी, अनोमदस्सिमहासामी, आरकमेधंकरमहासामी, बुद्धप्पियमहासामी, वेदेहमहासामी, वनरतन-आनन्दमहासामी, मयूरपादपरिवेणाधिपतिमहासामी चाति गन्थकत्तारो महाथेरवरा अहेसं । अस्मि समयेवायं हत्थवनगल्लविहारवंसो रचितो'ति निच्छयो । गन्थस्सास्स कत्तारा दिन्ना सञआ हत्थवनगल्लविहारवसो'ति । यदिपि अनोमदस्सिना संघराजेन आराधितोति विज्जते तथापि गन्थकत्तुनो नाम गन्थे न दिन्नमत्थि । अझोपि कोचि उपायो नत्थि येन तस्स नाम ञायते ।
___न केवलमेतं बोधिसत्तस्स चरितवसेन अग्घतरं परन्तु गज्जपज्जविमिस्सितेन मागधीभासाय लिखितचम्पूकब्बवसेनापि । एत्थ गज्जरचनामग्गो बाणभट्टाचरियस्स कादम्बरीगन्थस्सानुकूलो वत्तते । कत्ता तु कादम्बरीगन्थेन अरियसूरस्स जातकमालाय च पभावितो'ति दिस्सते।
सिरिलंकायं “विज्जोदयपरिवेणम्हि" आचरियभूतेहि देहिगस्पे पसार पलन्नोरुवे विमलधम्म इति एतेहि पण्डितथेरवरेहि वोहारवस्सतो "एकसहस्सनवसताधिकचतुत्तिसतिमे वस्से हत्थवनगल्लविहारवंसस्स सीहलक्ख रेहि सीहलभासाय लिखितम्हा "सुबोधिनिव्याख्या" इति पोत्थकम्हा मया पालिमत्तं उद्धरित्वा अयं गन्थो सम्पादितो।
-भदन्त सोमरतन थेरो संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org