________________
वैदिक भाषा में प्राकृत के तत्त्व
पूर्व्यं (यजु ४-३५ - १ ) वीर्य्यं (शत ३-२-२-५) (३३) आदि व्यञ्जनलोप युवां (ऋ. १-१७-७)
(३४) मध्य- व्यञ्जनलोप
आता (नि० ४ - १४२) यामि (नि० १०० )
(३५) अन्त्य व्यञ्जन लोप
उच्चा (ऋ १-१२३-२) नीचा (ऋ २, १३, १२)
पश्चा (ऋ १-१२३-५) तस्मा (अथर्व ८-१०- १)
यस्मा (ऋ१-२५-५)
लोकानां (अ० ४- ३५ - १ )
अग्निं (सा० ३) विष्णुं (सा० ९१ )
(३७) विषय
निष्टकर्य (वै० प्र० ३-१-१२३) तर्क (नि० १०१-१३)
महा (ऋ१-१६५-२) वैष्णव (यजु ५-२५- १) (३६) पद के अंत में रहनेवाले म् का अनुस्वार
अरं (ऋ १-५-३)
(३८) अघोष का घोष
गुल्फ (अ० १- २०-२ ) गार्त (कत्रे प०६१) त्रिष्टुभ ( ऋ १०, १४, १६)
सम्राड् (यजु ४-३९१)
(३९) घोष का अघोष
विभीक (प्राकृत विमर्श)
२२
पूर्व
वीर्यं
Jain Education International
युवाम्, स्तुति
आगतः, स्थविर:
याचामि, कुतूहलम्
उच्चात्
नीचात्
पश्चात्
तस्मात्
यस्मात्
महान्
वैष्णवान्
अदम्
लोकानाम्
अग्निम्
विष्णुम्
निसृकर्त्य
कर्तुः, वाराणसी
कुल्फ, एक
कार्त, अमुकः
त्रिष्टुप, आकार:
सम्राट् घटः
विभीतक,
भवति
For Private & Personal Use Only
पुव्व विज्ज
थुइ
थेरा
कोहलं
उच्चा
नीचा
पत्वा
तम्हा
जम्हा
महा-मह
अदं
लोआणं
अरिंग
विष्णुं
मरहट्ठ वाणारसी
एका
अमुगो
आगारो
घडो
होदि-हवदि
२७३
परिसंवाद-४
www.jainelibrary.org