________________
卐 वीर वन्दना ॥
डा० पन्नालाल : साहित्याचार्यः
सागरम् ।
हिंसादिपापानलदग्धविश्वं
___शमामतेन प्रशमय्य शान्तम् । चकार यरतं प्रर मामि नित्यं दौरं सुधीरं मनुजौघ हीरम् ॥१॥
एकान्तवादेन हतं समस्तं
जगत् समुद्धर्तुमना मनस्वी। स्याद्वादपीयूषपयोदवृष्ट्या
___ तुष्टं व्यधाद्यस्तमहं नमामि ॥२॥ मादाय पाणौ शुक्लाभिधानं
ध्यानं कृपाणं विधिवैरिणस्तान् । हत्वा द्रुतं येन शिवस्य राज्यं
प्राज्यं सुलब्धं स जिनोऽत्र जीयात् ॥३॥
कुवादिवादाद्रि समूहसानु
प्रचण्डवन तिमिरौघभानुम् । नमामि वीरं गुरिणभिः सनाथं |
पादानतामर्त्यसमूहनाथम् ॥४॥ प्रचारितायों भवि येन नित्यं
साम्यस्रवन्त्यां सहसावगाह्य । प्राप्नोति सौख्यं जनता जगत्यां
तं वीरनाथं प्रणमामि सम्यक् ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org