________________ 40.00 सुसंग्राह्याः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयद्वारा प्रकाशिता महत्त्वपूर्णा अनुसन्धानप्रबन्धाः १-अथर्ववेदे शान्तिपुष्टिकर्माणि [वेदः] श्रीमत्या मायामालवीयया वैदिकवाङ्मयस्यानु शीलनं कृत्वा विरचितो विविधधरानुसन्धानिकनिष्कर्षेः समेधितोऽयं गवेषणाप्रबन्धः-८-०० २-पाणिनीयव्याकरणे प्रमाणसमीक्षा [व्याकरणम्] श्रीमता रामप्रसादत्रिपाठिना विरचिता। इयं गवेषणाप्रधानस्तात्त्विकः, अथ च शास्त्रीयगभीरानुशीलनतथ्यः समेधिता 26-25 ३-प्रक्रियाकौमुदीविमर्शः [व्याकरणम्] डॉ० आद्याप्रसादमिश्रेण लिखितः / श्रीराम चन्द्राचार्य विरचितां प्रक्रियाकौमुदीम् उपजीव्यत्वेनाधारीकृत्य लेखकेन गवेषणापूर्णबहुविधानुसन्धानिकनिष्कर्षा इह सन्निवेशिताः 8-00 ४-ग्रहगणितणीमांसा [ज्योतिषशास्त्रम्] डॉ० मुरारीलालशर्मणा विरचिता। इह भारतोयग्रहगणितस्य पाश्चात्त्यग्रहगणितस्य च तुलाबोधकमनुशीलनं कृतं वर्तते- 5-50 ५-सूर्यग्रहणम् [ज्योतिषशास्त्रम्] डॉ० कृष्णचन्द्रद्विवेदिना विरचितम् / इहास्मिन् प्रबन्धे सूर्यग्रहणस्यार्वाचीनां पद्धतिमनुसृत्यानुसन्धानिकाः सिद्धान्ताः समुपन्यस्ताः- 12-00 ६-प्राच्यभारतीयम् ऋतुविज्ञानम् [ऋतुविज्ञानशास्त्रम्] डॉ० धुनीरामत्रिपाठिना संरचितम् / इह लेखकेन विदुषाऽऽनुसन्धानिक पर्यवेक्षणं कृतम् ऋतुविज्ञानस्य- 18-00 ७-कातन्त्रव्याकरणविमर्शः [व्याकरणम्] प्रबन्धलेखकेन डॉ० जानकीप्रसादद्विवेदेन विदुषा भृशमत्र कातन्त्रीयाः शब्दशास्त्रीयाः पदार्था विमृष्टा:८-महाभाष्यनिगूढाकूतयः [व्याकरणम्] अनुसन्धानप्रबन्धोऽयं नूनम् आनुसन्धानिक फलश्रुतिभिः समेधितो वर्तते / लेखकः सम्पादकश्च डॉ० देवस्वरूपमिश्रः- 26-80 ९-पुराणेतिहासयोः सांख्ययोगदर्शनविमर्शः [दर्शनशास्त्रम्] अनुसन्धानप्रबन्धेऽस्मिन् लेखकेन डॉ० श्रीकृष्णमणित्रिपाठिना महता प्रयासेन पौराणिका महाभारतीयाश्च सांख्ययोगपदार्था विवेचिताः 32-80 १०-वैशेषिकसिद्धान्तानां गणितीयपद्धत्या विमर्शः [वैशेषिकदर्शनम् ] गवेषणाप्रबन्धेऽस्मिन् वैशेषिकसिद्धान्तानां गणितीयसिद्धान्तमूलकं विश्लेषणं कृतं डॉ० नारायणगोपालेन-२४-६० ११-वैयाकरणानामन्येषाञ्च मतेन शब्दस्वरूपतच्छक्तिविचारः [व्याकरणशास्त्रम्] अनुसन्धानप्रबन्धोऽयं विदुषा डॉ० कालिकाप्रसादशुक्लमहोदयेन विरचितः / प्रबन्धेऽस्मिन शब्दस्वरूपतच्छक्तिविषये गवेषणात्मकं विश्लेषणं जातम्- 26-50 १२-धात्वर्थविज्ञानम् [व्याकरणशास्त्रम्] गवेषणाप्रबन्धोऽयं बहुभाषाविज्ञेन गवेषणा मर्मज्ञेन डा० भागीरथ प्रसादत्रिपाठिना विरचितः / प्रबन्धेऽस्मिन् धात्वर्थविज्ञानानि प्रकामं समुल्लसन्ति१३-भारतीयकर्मकाण्डस्वरूपाध्ययनम् धर्मशास्त्रम्] अनुसन्धानप्रबन्धोऽयं डॉ० विन्ध्ये श्वरीप्रसादत्रिपाठिना लिखितः / प्रबत्वेऽस्मिन् कर्मकाण्डस्य साङ्गोपाङ्गविवेचन विहितमस्ति 26-00 १४-श्राद्धविमर्शः [धर्मशास्त्रम् गवेषणाप्रबन्धोयं डॉ. उमाशङ्करत्रिपाठिना विरचितः श्राद्धविधिश्च भृशं विवेचितःप्राप्तिस्थानम्-विक्रयविभागः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी प्रका Jalnemaloninternational