________________
समकालीनमारते व्यष्टि-समष्टिसम्बन्धानां दिशा
२०३ हीनतायाः पृष्ठभूमिरूपेण घातकम्, जनसंख्याबाहुल्याद् आर्थिकसाधनानां सीमितत्वाद् घातकतरञ्च ।
प्रश्नोऽयं जाति इदानीम-यदि समष्टिरक्षार्थ सामान्यतः विशेषतश्च आर्थिकविकासार्थं व्यक्तेरनुशासनम् आवश्यकम्, तर्हि कानि अस्य साधनानि ? ऐतिहासिकदृष्ट्या इदं कार्यम् भारते योरोपदेशेषु च धर्मेण कृतम् । जापानदेशे च मेइजीरेस्टोरेशनशासनात् पश्चात् १८६८ खीष्टवत्सरात् परिवारेण शिक्षणसंस्थाभिश्च कृतम् । रूसचीनदेशयोः इदमनुशासनकार्यम् “राजनीतिकशिक्षया कृतम्” इति लेनिनः शब्दायते । एतत्प्रतीयते यत् भारतराष्ट्र इदं कार्यम् राजनीतिकशिक्षा कर्तुं न पार्यते, यतो हि सम्पूर्णाराजनीतिकव्यवस्था विषाक्ता विद्यते। सङ्गठितैः प्रयत्नैः परिवारेण शिक्षणसंस्थाभिश्च इदम् अनुशासनकार्य क्रियेत चेत् सफलता लप्स्यते । सति सम्भवे धर्मोऽपि आश्रयणीयः ।
.
परिसंचर-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org