________________
१५०
भारतीय चिन्तन को परम्परा में नवीन सम्भावनाएं मिले । गरीबों को धन मिले, धनधान्य, विविध रत्न मिले, जिससे सकल सत्त्व सुखी हो जाएं । कभी न किसी को दुःख मिले। सर्वविध पाप कर्म छोड़ कर सकल जीव कुशल और शुभ क्रिया में विराजित रहें।
सर्वत्र क्षेत्रेषु च सर्वप्राणिनां सर्वे च दुःखाः प्रशमन्तु लोके । ये सत्त्व विकलेन्द्रिय अङ्गहीनास्ते सवि सकलेन्द्रिय भोन्तु साम्प्रतं ॥ ये व्याधिता दुर्बलक्षीणगात्रा निस्त्राणभूताः शयिता दिशासु । ते सवि मुच्यन्तु च व्याधितो लघु लभन्तु चारोग्यबलेन्द्रियाणि ॥ ये राजचौरशठजितबध्यप्राप्ता नानाविधैर्भयशतैर्व्यसनोपपन्ना । ते सवि सत्त्व व्यसनागतदुःखिता हि मुच्यन्तु तैर्भयशतैः परमैः सुघोरैः॥ ये ताडिता बन्धनबद्धपीडिता विविधेषु व्यसनेषु च संस्थिता हि । अनेक आयाससहस्र आकुला विचित्रभयदारुणशोकप्राप्ताः॥ ते सवि मुच्यन्त्विह बन्धनेभ्यः सन्ताडिता मुच्यिषु ताडनेभ्यः। वध्याश्च संयुज्यिषु जीवितेन व्यसनागता निर्भय भोन्तु सर्वे ॥ ये सत्त्व क्षुत्तर्षपिपासपीडिता लभन्तु ते भोजनपानचित्रम् । अन्धाश्च पश्यन्तु विचित्ररूपां बधिराश्च शृण्वन्तु मनोज्ञघोषान् ॥ नग्नाश्च वस्त्राणि लभन्तु चित्रां दरिद्रसत्त्वाश्च निधिं लभन्तु । प्रभूतधनधान्यविचित्ररत्नैः सर्वे च सत्त्वाः सुखिनो भवन्तु ॥ मा कस्यचिद् भवतु दुःखवेदना सौख्यान्विताः सन्तु भवन्तु सर्वे । विवर्जयन्तु खलु पापकर्म चरन्तु कुशलानि शुभक्रियाणि ॥
(शिक्षासमुच्चय परि० १२, पृ० २१७-२१८) एवं न तिर्यग्योनिभयभीतः शीलं रक्षति । यावत् सर्व सत्त्वहितसुख-योगक्षेमाथिकः शीलं रक्षति ॥
(शिक्षासमुच्चय परि० ७ पृ० १४६) बोधिचर्यावतार में भी कहा गया है
एवं न तिर्यग्योनिभयभीतः शील रक्षति । यावत् सर्वसत्त्वहितसुखयोगक्षेमाथिकः शीलां रक्षति । (शिक्षासमुच्चय परि० ७ पृ० १४६) अथ च बोधिचर्यावतार के तृतीय परिच्छेद में भी कहा गया है ।
ग्लानामस्मि भैषज्यं भवेयं वैद्य एव च ।
तदुपस्थायकश्चैव यावद्रोगाऽपुनर्भवः ॥ ७॥ परिसंवाव-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org