________________ Homage to Vaisali 'किन्ति ते आनन्द सुतं वाजी पे ते वजीनं वज्जिमहालका ते सक्करोन्ति नयरोन्ति मानेन्ति पूजेन्ति तेसञ्च सोतब्ब मञ्चन्ती'ति?'। 'सुतं मे त भन्ते वज्जी ये ते वज्जीनं वज्जिमहल्लका....पे.....सोतब्बं मअन्ती'ति' / 'याबकीवश्च आनन्द बज्जी ये ते वज्जीनं वज्जिमहल्लका ते सक्करिस्सन्ति गरकरिस्सन्ति मानेस्सन्ति पूजेस्सन्ति तेसञ्च सोतब्ब मञिस्सान्त, बुद्धि येव आनन्द वज्जीनं पाटिकला नो परिहानि / 'किन्ति ते आनन्द सुतं वज्जी या ता कुलित्थियो कुलकुमारियो ता न आक्कस्स पसरह वासेन्तीति ?' / 'सुतं मे तं भन्ते वज्जी या ता कुलिथियो....पे०....वासेन्ती'ति'। . 'यावकीवञ्च आनन्द वज्जी या ता कुलित्थियो कुलकुमारियो ता न आक्कस्स पसय्ह वासेस्स न्ति, बुद्धि येव आनन्द वज्जीनं पाटिकङ्खा नो परिहानि / 'किन्ति ते आनन्द सुतं वज्जी यानि तानि वज्जीनं वज्जिचेतिया नि, अब्भन्तरानि चेव बाहिरानि च, तानि सक्करोन्ति गरुकरोन्ति मानेन्ति पूजेन्ति तेसञ्च दिन्नपुब्बं धम्मिकं बलि नो परिहापेन्तीति ?' / 'सुतं मे तं भन्ते वज्जी यानि तानि....पे०....परिहापेन्ती'ति' / . 'यावकीवञ्च आनन्द वज्जी यानि तानि वज्जीनं वज्जिचेतियानि, अन्भन्तररानि चेव बाहिरानि च, तानि सक्करिस्सन्ति, गरुक रिस्सन्ति मानेस्सन्ति. पूजेस्सन्ति, तेसञ्च दिन्नपुब्बं कतपुब्बं धम्मिकं बलिं नो परिहापेस्सन्ति, बुद्धि येव आनन्द वज्जीनं पाटिकङ्खा नो परिहानि / ___ "किन्ति ते आनन्द सुतं वज्जीनं अरहन्तेसु धम्मिका' रक्खा'वरणगुत्ति सुसंविहिता, किन्ति अनागता च अरहन्तो विजितं आगच्छेय्युं, आगता च अरहन्तो विजिते फासं विहरेय्यु'ति ?' / 'सुतं मे तं भन्ते वज्जीनं अरहन्तेसु....पे०....विहरेय्यु'ति' / 'यावकीवञ्च आनन्द वज्जीनं अरहन्तेसु धम्मिका'रक्खा'वरणगुत्ति सुसंविहिता भविस्सति, कि न्ति, अनागता च अरहन्तो....पे०....विहरेय्यु'ति, बुद्धि येव आनन्द वज्जीनं पाटिकङ्खा नो परिहानी'ति'। अथ खो भगवा वस्सकारं ब्राम्हणं मगधमहामत्तं आमन्तेसि : 'एक' मिदा'हं ब्राम्हण समयं वेसालियं विहरामि सारन्ददे चेतिये / तत्रा'हं वज्जीनं इमे सत्त अपरिहानिये धम्मे देसेसि, यावकीवञ्च ब्राम्हण इमे सत्त अपरिहानिया धम्मा वज्जीसु ठस्सन्ति, इमेसु च सत्तसु अपरिहानियेसु धम्मेसु वज्जी सन्दिस्सन्ति, बुद्धि येव ब्राम्हण वज्जीनं पाटिकङ्खा नो परिहानी'ति' / - From the Mahaparinibbana Sutta, ch. 1 of the Digha Nikaya (Part II), edited by Prof. N. K. Bhagwat, M. A. (Bombay, 1936), pp. 60-62.