________________ ASIA 81.5/Mal S555 वज्जीनं सत्त अपरिहानिया धम्मा अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि :'किन्ति ते आनन्द सुतं, वज्जी अभिण्हं सन्निपाता सन्निपात-बहुला'ति?' 'सुतं मे तं भन्ते वज्जी अभिण्हं सन्निपाता सन्निपात-बहुला'ति / ' . 'यावकीवञ्च आनन्द वज्जी अभिण्हं सन्निपाता सन्निपात-बहुला भविस्सन्ति, बुद्धि येव आनन्द वज्जीनं पाटिकङ्खा नो परिहानि। 'किन्ति ते आनन्द सुतं, वज्जी समग्गा सन्निपतन्ति, समग्गा वुट्ठहन्ति, समग्गा वज्जीकरणीयानि करोन्ती'ति ?' / 'सुतं मे तं भन्ते वज्जी.. पे०""करोन्ती'ति' / 'यावकीवञ्च आनन्द वज्जी समग्गा सन्निपतिस्सन्ति, समग्गा वुट्ठहिस्सन्ति, समग्गा वज्जीकरणीयानि करिस्सन्ति, बुद्धि येव आनन्द वज्जीनं पाटिकला नो परिहानि / किन्ति ते आनन्द सुतं, वज्जी अप्पञ्चत्तं न / पापेन्ति, पञत्तं न समुच्छिन्दन्ति, यथा पञत्ते पोराणे वज्जिधम्मे समादाय वत्तन्ती'ति?' / 'सुतं मे तं भन्ते वज्जी....पे०....समादाय वत्तन्ती'ति'। 'यावकीवञ्च आनन्द वज्जी अप्पत्तं न पापेस्सन्ति, पञत्तं न समच्छिन्दिस्सन्ति, यथा पञ्चत्तं पोराणे वज्जिधम्मे समादाय वत्तिस्सन्ति बुद्धि येव आनन्द वज्जीनं पाटिकला नो परिहानि / WE