SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मोहनाष्टकम् ॥ सर्वत्र यो 'मोहनलालजी' ति. प्राप्तः प्रसिद्धि परमां महात्मा । स्वर्ग गतं सच्चरितं पवित्र, नमामि नित्यं मुनिमोहनं तम् ॥१॥ श्रीभारतेऽस्मिन् मथुरासमोपे, श्रीसुन्दरीवादरमल्ल पत्नी । सते स्म य चन्द्रपुरे सुयोगे. नमामि नित्यं मुनिमोहनं वम् ॥२॥ नैमित्तिकात् स्वप्नफलं विबुध्य, त्यागी स्वपुत्रो भवितेति मत्वा । तौ पश्यतो द्वौ पितरौ सुतं यं, . नमामि नित्यं मुनिमोहनं तम् ॥३॥ धैर्य समालम्ब्य विहाय शोकं, श्रीरूपचन्द्राय सुतं समये । सोढो वियोगः कठिनश्च यस्य, नमामि नित्यं मुनिमोहनं तम् ॥४॥ प्राप्ते यतित्वे हृदयं सशल्यं, ज्ञाता प्रबुद्धो भजते विरागम् । यस्तु क्रियोद्वारतया दिदीपे, नमामि नित्यं मुनिमोहनं तम् ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.012077
Book TitleMohanlalji Arddhshatabdi Smarak Granth
Original Sutra AuthorN/A
AuthorMrugendramuni
PublisherMohanlalji Arddhashtabdi Smarak Granth Prakashan Samiti
Publication Year1964
Total Pages366
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy