________________
॥ श्री मोहनाष्टकम् ॥
सर्वत्र यो 'मोहनलालजी' ति.
प्राप्तः प्रसिद्धि परमां महात्मा । स्वर्ग गतं सच्चरितं पवित्र,
नमामि नित्यं मुनिमोहनं तम् ॥१॥
श्रीभारतेऽस्मिन् मथुरासमोपे,
श्रीसुन्दरीवादरमल्ल पत्नी । सते स्म य चन्द्रपुरे सुयोगे.
नमामि नित्यं मुनिमोहनं वम् ॥२॥ नैमित्तिकात् स्वप्नफलं विबुध्य,
त्यागी स्वपुत्रो भवितेति मत्वा । तौ पश्यतो द्वौ पितरौ सुतं यं, .
नमामि नित्यं मुनिमोहनं तम् ॥३॥ धैर्य समालम्ब्य विहाय शोकं,
श्रीरूपचन्द्राय सुतं समये । सोढो वियोगः कठिनश्च यस्य,
नमामि नित्यं मुनिमोहनं तम् ॥४॥ प्राप्ते यतित्वे हृदयं सशल्यं,
ज्ञाता प्रबुद्धो भजते विरागम् । यस्तु क्रियोद्वारतया दिदीपे,
नमामि नित्यं मुनिमोहनं तम् ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org