SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ [३१९ [८५ ] भासाइ-पाइय-जुदा सयला च गंथा सिद्धत-आगम-गणिज-विसाल-गंथा । जेहिं च भासिद-वयं सम-अत्थ-पुण्णं परेदि णाणमदि-णाण-विसुद्धणत्थं ॥ ८५ ॥ [८६ ] एगम्हि वासचदु-वास-सुतंत-काले झाएदि बाहुबलि-पाद-समत्त-भावे । मोणं च झाण-धर-पव्वद-सिंखले च बिंझेगिरी-पणदहं रमदे सुझाणे ॥ ८६ ॥ [८७ ] तं झाण-काल-समए अवलोयदे सा जोईइ जोइअ-अकित्तिम-चेत्त-ठाणं । गंगा-सुमेरु-गिरि-सिंधु-विदेह-खेत्तं सुंदरे-जुरु-अणुवोवमणुण्ण-सीलं ॥ ८७ ॥ [८८] तं धम्म-झाण-परिपुण्ण-पसंत-जादे पासेदि णिच्च करणंअणुजोग-गंथं । अज्झे रदे च परिकप्पदि ताण दिस्सं वासस्स वास-परिवास-विसाल-जादे ॥ ८८ ॥ [८९ ] संकप्प-भूद-जण-माणस-णाण-विणं सागार-रूव-परि-भासिद-भास-भासं । तं दाहिणं पवर-झाण-सुणाण-पण्णा भागे च उत्तर-पधे रमणिज्ज-भूदा ॥ ८९ : [९० ] गंदीसरस्स रयणं रइदूण झत्ती जंबू-सुदीव-रयणादु जणाण भत्ती । णं हथिणाउर-सुभाग-पुराण-गाहं अक्खुण्ण-हेदु-परिकप्पिद-जंबुदीवं ॥ ९० ॥ [९१ ] सत्थं धुणीद-विणएण सु-संत-भावे सदसणं मणण-चिंतण-बोहणत्थं । अटुंग-सम्म-गुणधार-समत्त-जुत्ता आरोग्ग-बुद्धि-विणयोज्जम-सस्थ-सिद्धिं ॥ ९१ ॥ [९२ ] आयार-पूद-सम-आइरियाण झाणं सा पोत्थ अंणिय-णिवास-सहाय-भोज। आराहणं पढण-पाढण-सम्म-बुद्धिं धारेदि तप्पदि तवं सुह-सम्म-भावं ॥ ९२ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy