SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३१८] वीर ज्ञानोदय ग्रन्थमाला [७७ ] सा सक्कयं सरदि राजदि साहु-वग्गे सा अजिगा भवदि सोहदि पुण्ण तम्हे । सूरी-पसाद-गुण-भार-सददं सरेंति जाएदि सक्कय-सु-भासण-भास-दीवं ॥ ७७ ॥ [७८ ] मोहंध-अंध-हणणं मुणणं च सत्थं संमग्ग-दसणि-सुदीव-पगास-रूवं । दोसाण दोस-गुण-धम्म-धरत-णिच्चं । तच्चं परिणय-सुबोहण-सम्म-णाणं ॥ ७८ ।। [७९ ] पल्हादिणिं वयण-सम्म-गुरूण झाणं सज्झाय-जुत्त-सयलं गुण-सिद्धि-हेदूं । सज्झायवड्डण-सया चलदे मुणि-धम्म-पुव्वं अज्झावएदि जिण-आगम-सस्थ-णिच्वं ॥ ७९ ॥ [८०] अज्झावणं च मुणणं तुह णिच्च-कम्म अज्झावणादु रचिदा णव-बाल-बोहं । धम्मस्स सार-अहिचार-पसार-हेदूं आयोजणं कुणदि सिक्खण-कम्म-णिच्च ।। ८०॥ [८१ ] जा अप्प-अप्प-किव-भाव-दयाणुरत्ता सच्चं वए अणुरदा सद-सच्च-जुत्ता । बम्हे चरंत-णिय-अप्प-विसुद्ध-सीला बम्हं च णाणमदि-णाण-सु-आद-णाणं ।। ८१ ॥ [८२] णाणेण धीर-तव-दंसण-संजमेणं णाणं च वड्ढदि सया चरदे च धम्मे । कम्मिंधणं च दहणे तवदे तवाणं चारित्त-णिम्मल-पदे चरदे पउत्ता ॥ ८२ ॥ [८३ ] अज्झप्प-तच्च-गहणं-अणुपेह-पुव्वं सम्मत्त-दसण-सुणाण-सुवीर-जुत्तं । झाणे रमेदि सुहुमं अवगाहणत्तं अठवाइबाह अगुरुत्तलहुत्त-सिद्धं ॥ ८३ ॥ [८४ ] सा सक्कयं व्व सइ-पाइय-पाइजुत्तं सव्वाण गंथ-गण-आगम-सत्थ-णाणं । भासा तु पाइय-सुकोमल-कंत-जुत्तं साहारणं जण-जणं इम-पाइ-भासा ॥ ८४ ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy