________________
आगम संबंधी लेख
साहित्य मनीषी की कीर्ति स्मृतियाँ 11. आयेषु त्रिषु संहननेषु अन्यतमसंहनन: शुभसंस्थानोऽभेद्यधृतिकवचो जितकरणो जितनिद्रो महाबलो
नितरां शूरः ।
- द्रष्टव्य, भगवती आराधना, गाथा 238 की आचार्य अपराजितसूरिकृत विजयोदया टीका। 12. धवला टीका, 1/1.1.1/24/1 13. सागारधर्मामृत, अध्याय आठ, श्लो. 11 14. धर्मसंग्रह श्रावकाचार, सप्तम अधिकार, श्लो. 41 15. प्रस्थित: स्थानतस्तीर्थे म्रियते यद्यवान्तरे । स्यादेवाऽऽराधकस्तद्धि भावना भवनाशिनी ।।
- धर्मसंग्रह श्रावकाचार, सप्तम अधिकार, श्लो. 42 16. प्रासुक भूमि शिला पर ए. नरेसुआ, कीजे संधारा सार ।
कठिण कोमल समता भाविए. नरेसुआ, कीजे नहीं खेद विकार ॥
- पदमकृत श्रावकाचार, दोहा सं. 67 17. यदापवादिकं प्रोक्तामन्यदा जिनपैः स्त्रियः । पुंवद्भण्यते प्रान्ते परित्यक्तोपधे किल ।
- धर्मसंग्रह श्रावकाचार, सप्तम अधिकार, श्लो. 50 18. सागारधर्मामृत, अष्टम अध्याय, श्लो. 53 19. रुजाद्यपेक्षया वाऽम्भ: सत्समाधौ विकल्पयेत् । मुंचेत्तदपि चासन्मृत्युः शक्तिक्षये भृशम् ॥
- धर्मसंग्रहश्रावकाचार, सप्तम अधिकार, श्लोक 78 20. सागारधर्मामृत, अध्याय पाठ, श्लो. 16 21. नृपस्येव यतेर्धर्मों चिरमभ्यस्तिनोऽस्त्रवत् युधीव स्खलतो मृत्यौ स्वार्थभ्रंशोऽयशः कटुः ।।
- सागारधर्मामृत, अष्टम अध्याय, श्लोक 17 22. सागारधर्मामृत, अष्टम अध्याय श्लोक 45 23. सागारधर्मामृत अध्याय आठ, श्लोक 25 24. न धर्मसाधनमिति स्थास्नु नाश्यं वपुर्बुधैः । न च केनापि नो रक्ष्यमिति शोच्यं विनश्वरम् ।।
-सागारधर्मामृत, अष्टम अध्याय, श्लोक 5 गहनं न शरीरस्य हि विसर्जनं किन्तु गहनमिह वृत्तम् । तन्न स्थास्नु विनाश्यं न नश्वरं शोच्यमिदमाहुः ।
- यशस्तिलकचम्पू श्लोक 860 25. काय: स्वस्थोऽनुवर्त्य: स्यात् प्रतिकार्यश्च रोगित: । उपकारं विपर्यस्यंत्याज्य: सद्भिः खलो यथा ।
-सागार धर्मामृत, अष्टम अध्याय श्लोक 6 26. नावश्यं नाशिने हिंस्यो धर्मो देहाय कामदः । देहो नष्ट: पुनर्लभ्यो धर्मस्त्वत्यन्तदुर्लभः ।।
602
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org