________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ स्वयं कृतं कर्म यदात्मनापुरा, फलं तदीयं लभते शुभाशुभम्।।
परेण दत्तं यदि लभ्यते स्फुटं, स्वयं कृतं कर्म निरर्थकं तदा।। लघुसामायिकं स्तोत्रं, 19 पद्यात्मकं वैराग्यवर्णनम्, पद्यमेकं यथा - मन्द्राक्रान्ताछन्द:
शास्त्राभ्यासो, जिनपतिनुतिः, संगतिः सर्वदायें:
___ सवृतानां, गुणगणकथा, दोषवादे च मोनम् । सर्वस्यापि, प्रियहितवचो, भावना चात्मतत्वे,
सम्पद्यन्तां, मम भवभवे, यावदेतेऽपवर्ग: ।। कविवर भागचन्द्रप्रणीतं " महावीराष्टकं स्तोत्रं :शिखरिणी वृत्तम् यदीया वाग्गंगा, विविधनयकल्लोल विमला
वृहज्ज्ञानांभोभि जगति जनतां, या स्नपयति । इदानीमप्येषा, बुधजनमरालै: परिचिता
महावीरस्वामी नयनपथगामी भवतु न: //6// जैन संस्कृत स्तोत्रेषु यमकालंकाराणां चमत्कारा: श्रीपद्मप्रभमलधारि देवविरचितं श्रीपार्श्वनाथस्तोत्रं (महालक्ष्मी स्तोत्रं) नवपद्यविभूषितं, यस्य प्रथम पद्यं कथ्यते - उपजातिवृत्तं, यमकालंकार:
लक्ष्मीर्महस्तुत्यसतीसतीसती, प्रवृद्ध कालो विरतोऽरतोऽरतो ।
जरारुजापन्महताहताऽहता, पार्श्व फणे रामगिरौ गिरौ गिरौ ।। भाषार्थ:- हे वीतराग साधो । तुम रामगिरि नामक पर्वत पर जाओ। और वहाँ विद्यमान उन पार्श्वनाथ भगवान् की वाणी द्वारा स्तुति करो, जिनकी अंतरंग और बहिरंग लक्ष्मी दोनों ही एक समान श्रेष्ठ, रमणीय एवं नित्य है । परन्तु आश्चर्य होता है कि जिनका सम्पूर्ण दीर्घ जीवन रागद्वेष रहित व्यतीत हुआ एवं अनिवार्य वृद्ध दशा रोग का कष्ट जिन पार्श्वनाथ के द्वारा नष्ट किया गया। उपसंहार -
__ भारतीय संस्कृतसाहित्यं षड्दर्शनग्रन्येषु वेदवेदांगेषु च विभक्तं विशालं सुरक्षितं विद्यते । तत्रापि संस्कृतस्तोत्र साहित्यं रमणीयं सांस्कृतिकं पठनीयं उपलब्धम् । प्रायः सर्वदर्शनेषु स्तोत्रसाहित्यस्य महत्त्वं दृश्यते । वैदिक साहित्य संस्कृतस्तोत्रसाहित्यं प्रचुरत्वेन समुपलब्धं पठनीयं विद्यते, येन पुण्यप्राप्ति: हिंसादिपापविनाशनं च परमदेवभक्ता: माध्यमेन संजायते। जैनदर्शने संस्कृतस्तोत्र साहित्यं प्राचीनं विशालं मनोहरं च विद्यते, यस्य परिशीलनेन परमात्मभक्ति: पुण्यप्रविकासनं, पापकर्म विनाशनं आत्मशुद्धिश्च विभाव्यते । बौद्धसाहित्येपि संस्कृतस्तोत्रस्य महत्वं विद्यते, परन्तु विस्तार भयान्नात्र प्रोक्तम् । मानवैः स्तोत्रसाहित्यं प्रतिदिनं पठनीयं स्मरणीयं चेति ॥
-486
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org