________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ
महात्मा तिलक महोदय:
भारतवर्षस्य महाराष्ट्र प्रांते रत्नागिरिमण्डले 1856 ईशवीयसंवत्सरस्य जुलाई मासस्य त्रयोविंशतितमे दिनाङ्के (23 जुलाई) लोकमान्यस्य बालङ्गाधर तिलक महोदयस्य महत् जन्म, स्वजनकं श्रीगङ्गाधर रामचंद्र तिलक महोदयं स्वमातरं श्रीमती पार्वती देवीं चाकरोत् लोके प्रसिद्धां । आसीच्चास्य जनकः गङ्गाधर राव: आंग्लभाषानभिज्ञोपि संस्कृत भाषायाः महान् विद्वान्।
बाल्यावस्थायामेव तिलक महोदय: निर्भय: कर्तव्यदृढः बुद्धि सम्पन्न: प्रतिभाशाली सत्यवादी च प्रसिद्ध: । प्राथमिक शिक्षण समये एकस्मिन्दिवसे पाठशालायां अस्य केनचित्सह पाठिना कक्षायामेव भूमिफलानां (मूंगफली) वल्कल समूह: पातित: । शिक्षक महोदयेन तं दृष्ट्वा तिलकविषये एव संदेहं कृत्वा क्रुध्यमानेन भर्त्सना कृता । तिलकेन प्रोक्तं - न पातितः मया बल्कल निकट: कक्षायाम। शारीरिकशक्ति सम्पादनाय तिलकेन व्यायामशालायां व्यायामस्याभ्यास: कृतः । तत्र सप्तशतप्रमाण बैठक क्रियापूर्णता मकरोत्स:।
एकदा तस्य वयस्या: नदीपारे सुन्दरोद्याने आम्रापहरणाय गता: । तिलकमहोदयस्तु न गतः जलतरण कलाशून्यत्वात्, विषयेऽअस्मिन्खेदः प्रकृटीकृत: । तत्समयादेव तिलकेन जल तरण कलायाः अभ्यासः कृतः ।
एकदा राजकीय गुप्तचर: तमनुगतः सन् क्वचित्सुप्तः, तत्रैव तिलकः स्थित: आसीत्। यदा तिलकेन गन्तुमारब्धं तदा स: गुप्तचर: तेन जागृत: यत: स दण्डितोन भवेत् । कथितमिदं- "भो भ्रात: उत्तिष्ठ, अहं गच्छामि" इति । सः प्रबुद्ध:, तद्वचनं श्रुत्वा आश्चर्ययुक्त: सन् तिलक चरणयो: पपात । सः अनुयायी जातः।
विवाह समये साहित्यग्रन्थानां उपहार: याचितोऽनेन, न तु स्वर्णादिकस्य | एकदा बम्बई नगरे प्लेग प्रसारोऽभूत, तदा अस्पतालस्थापनया जनताया: सेवा कृता | शिक्षकेण तिलकस्य वार्तायां विश्वासो न कृतः बिना अपराध: एवास्य प्रकटीकृत: । अनेन वातावरणेन खिन्नमनसा तिलकेन तत्समयादेव शाला परित्यक्ता गृहे पित्रा शिक्षक प्रति पुत्रविषये सत्य विश्वास: नैतिकता च व्यक्ता
अन्य शालायां एकदा शुद्धलेख समये अध्यापकेन 'संत', शब्दोपि कथितः। अनेन त्रिरीत्या संत,सन्त, सन्त, - इति लिखित: ।परीक्षकेण गुरुणा प्रथमं परित्यज्य अन्य शब्दद्वयं अशुद्धं कथितं अनेन निर्णयेन तिलकस्य नाभूत्संतोष: तेन स्वपाषाण पट्टिका श्री प्रधानाध्यापकाय दर्शिता । प्रधानाचार्येण लिखित: शब्दत्रय मेव शुद्धममन्यत । तदा तिलकः प्रसन्न: शिक्षकश्च लज्जित: संजात:। एक श्लोक स्मरणे एक पण पारितोषिकं पित्रा दीयते- इति संस्कृत पठने उत्साहः प्रदत्त: ।
तिलकमहोदय षोडशवर्षवयस्के संजाते जनक महोदयस्य निधनं अभूत् । तथापि विद्योपार्जने श्रमंकृत्वा पूनाविद्यालयत: मैट्रिक परीक्षा समुत्तीर्णा । गणितविषयोऽतिप्रियोऽस्यासीत्। तदनन्तरं बी.ए.परीक्षा प्रथमश्रेण्यामुत्तीर्ण 1876 ख्रिष्टाब्दे एल.एल.बी. परीक्षा समुत्तीर्णा । पूनानगरे भवता न्यू इंग्लिश हाईस्कूल
(473)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org