SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ 3 शब्दार्थ शक्ति समुत्पन्न - 1 भेद 15+3= 18 ध्वने: भेदाः। 15 भेद ध्वनि: काव्यस्य आत्मा प्रसिद्ध: । ध्वनि सम्प्रदायस्य जन्म भारते ध्वनि प्रतिष्ठापकेभ्य: श्री आनंद वर्धन प्रभृति विज्ञेभ्यः पूर्वं अभवत् । ध्वनि- सिद्धांत प्रतिपादक: ध्वन्यालोकग्रन्थः युगप्रवर्तकः आसीत् । सर्वकाव्यांगानां रसालंकार गुणादीनां हि ध्वनि सिद्धान्तेन सह सम्बंध: विद्यते। ध्वनि: काव्यस्य सर्वांगपूर्ण सिद्धांत: प्रसिद्धः । वैयाकरणानां स्फोट सिद्धान्तेन ध्वनिसिद्धांतस्य प्रसार: अभूत् । श्रीभर्तृहरिणा कथितम् - य: संयोग वियोगाभ्यां करण रूप जन्यते । स स्फोट: शब्दज: शब्दो ध्वनिरित्युच्यते बुधैः ॥ - पश्चिम देशस्य प्रथम दर्शनाचार्य: श्री प्लेटो महोदया: अनुकृति रूपं काव्यं वदन्ति । इदं खलु काव्यं भौतिक पदार्थानां तद्घटनानां वा अनुकरणं (अनुरणन) करोति । अस्मिन्काव्य - लक्षणे अभिव्यक्तिवादस्य तथा स्फोटवादस्य आभासः प्राप्नोति । अनेन ध्वनिसिद्धांतस्य समर्थनं प्रेरणा च सम्प्राप्नोति । अत: ध्वनि - काव्यं लोके व्यापकं सिध्यति ॥ (460) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy