SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ स्तुति प.पू.सा.भक्तिधराश्रीजी संयमयोगधरं महाव्रतधरं वुिद्धभिक्षाचरं । शासनहितकरणशुभप्रयतं धोराभिग्रहे रतं, क्रियाशुद्धिसमितिगुप्तिप्रवरं आजैकरुचिकर; वात्सल्यमूर्तिकृपापरं सुगभीरं वन्दे हिमांशूसूरि ।। नमामि तं सूरिवरं प.पू.सा.भक्तिधराश्रीजी माणेकपुरनगरे वसन्तं गुणराजितं, शुभलक्षणसंयुक्तं नमामि तं सूरिवरं ।।१।। बालोऽपि गुणगंभीरं नाम हि हिराभाइकं; विनयादिगुणागारं नमामि तं सूरिवरं ।।२।। रामचन्दसूरिशिष्यं गुणरत्नमहोदधिं, अतिधोरतपस्विनं नमामि तं सूरिवरं ।।३।। चारित्रपालने शूरं रागादिकक्षये कुरं, परिषहसहे वीरं नमामि तं सूरिवरं ।।४।। शुद्धगवेषणायनं शुद्धात्माकरणे रतं शुद्धक्रियाजयोपेतं नमामि तं सूरिवरं ।।५।। जिनशासनसंघस्यहितार्थेकृतनिश्चयं, आचाम्लादितपोदेहंनमामि तं सूरिवरं ।।६।। पादचारविहारेणपवित्रीकृतसुभूमि, आपग्चनवतिवर्षं नमामि तं सूरिवरं ।।७।। शान्तदान्तमहाशूरं कारुण्यरसवारिधिं भीमकान्तगुणोपेतं नमामि तं सूरिवरं ।।८।। गुरुगुरगाष्टकम् प.पू.मुनि दिव्यदर्शन वि.म.सा. द्रव्याल्पताऽऽचाम्लतपःकुठारै :, श्रीसंघविघ्नव्रजवृक्षछेदी। निर्दोषवृत्त्या शुभव्रतधारी; सूरिहिमांशु : स शुभाय मेऽस्तु ।।१।। सबैकतार्थं प्रणिधानदायम् कृत्वा मनो-वाक् - तनुभि : प्रयत्नम् । आनंदितः तारकतीर्थभक्तः सूरिहिमांशु : स शुभाय मेऽस्तु ।।२।। दीक्षादिनान् मिष्टफलादेसंज्ञः प्रायः सदाचासरसाक्षजेता । त्यागी तपस्वी सुकृती विरागी; सूरिर्हिमांशुः स शुभाय मेऽस्तु ।।३।। उग्रविहार बहवार्धकेर कस्याप्यपेक्षां हि विना विधाय । अश्रान्तभावे - ढसाधनाकृत् सूरिर्हिमांशु : स शुभाय मेऽस्तु ।।४।। यन्नाममात्रस्मरणेन शान्तिं, भव्यात्मनां कल्मषपुंजमेति । पुण्यं स्फुटं पल्लवितं समेति; सूरिर्हिमांशु स शुभाय मेऽस्तु ।।५।। दीक्षा-प्रतिष्ठांजनसंघकार्ये, श्रेष्ठमुहूर्तेसततं प्रदाय । ज्योतिर्विदौकोऽग्रिविघ्नहर्ता; सूरिर्हिमांशुः स शुभाय मेऽस्तु ।।६।। यात्रां कृतं सिद्धगिरेर्विधाय, मध्यन्दिने येन सुरूक्षभक्तम् । दान्तेन मृत्युंजयपारणेऽपि; सूरिहिमांशुः स शुभाय मेऽस्तु ।।७।। भव्योत्करोद्धारविचक्षणेन, लोकान् सदैव प्रतिबुध्य येन । वाक्तिसिद्धिराप्ता निरवद्यवाक्यैः सूरिर्हिमांशुः स शुभाय मेऽस्तु ।।८।। વચનામૃત આશીર્વાદ લેવા આવેલ મુમુક્ષુ આત્માઓને હિતશિક્ષાનો સૂર પ્રાય: એવો જ રહેતો કે - ही २ माटे? संसारमाशं ? દીક્ષા એટલે અનુકૂળતાને છોડી પ્રતિકૂળતાનો હસતા મુખે સ્વીકાર ! જો આ ધ્યેયનું સંપૂર્ણનિષ્ઠાપૂર્વક પાલન કરવામાં આવે તો દીક્ષા અવશ્ય સફળતાના શિખરોને સર કરવામાં સમર્થ બને. ” ર૧૪
SR No.012070
Book TitleVismi Sadini Viral Vibhuti Part 02
Original Sutra AuthorN/A
AuthorHemvallabhvijay
PublisherSahasavan Kalyanakbhumi Tirthoddhar Samiti Junagadh
Publication Year2009
Total Pages246
LanguageGujarati
ClassificationSmruti_Granth
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy