SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रशासनमिदं प्रसभं प्रकाशं, स्थाने निनाय सुखदं नु तवैव वाणी । आलस्यदं प्रमददं तरणि तमोदं, प्राच्येव दिग् जनयति स्फुरदंशुजालम्।। 22 ।। संसारजीवभरचित्तचकोरचन्द्रा चारं विचारमखिलं चरणं त्वदीयम् । शुद्धां गिरं च कथयन्ति निरीक्ष्य लोका, नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः 1 231 देदीप्यमानकरुणानिलयं पवित्र, स्याद्वादभङ्गनयमानसराजहंसम् । त्वामेव सम्यगुपलभ्य महाप्रभाव, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ।। 24।। वैधव्यमूलरुगरुंतुददुःखभाजा मज्ञानसिन्धुजलपूरसमाप्लुतानां । विश्रामधामकरणादबलाजनानां, व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि ।। 25।। आनन्दसूरिचरणाब्जमधुव्रताय, विश्वार्तिवारणसमर्पितजीवनाय । दुर्बोधसुप्तनरनेत्रविभाकराय, तुभ्यं नमो जिन ! भवोदधिशोषणाय । । 2611 क्रोधाग्रि धूमभर शोणितनेत्रयुग्मो मायोरगीविषविकारविदूषितात्मा । मानोदकोक्षितवपुर्न मया जगत्यां, स्वपनान्तरेऽपि न कदाचिदपीक्षितोऽसि।।2711 नित्यं व्रतादिभवकान्तिकदम्बकेन, दैदीप्यमानकचपुञ्जविभाग! नाथ! | आस्यं विभाति भवतोऽत्र महाप्रकाशं, बिम्बं रवेरिव पयोधरपार्श्ववर्ति ।।28।। अज्ञानगाढतिमिरं तव गोविलासः बालस्य वृद्धवयसः करपीडनात्म | नाशं गतं व्यसनदं समजीवबंधो! तुंगोदयाद्रिशिरसीव सहस्ररश्मेः । । 29।। म्लानंयुगावनितलं विमलं विधाय, शुभ्रं यशो धवलयत् सुरलोकमार्गम् । मन्ये गतं मुनिवरेश! तवैव शीघ्र, मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ।। 30।। रत्नत्रयं हृदयमध्यविराजमानं, सूरीश ! सूरभव! भूतभयंकराचं, भव्यांगिनां निजकृतं सहसा जगत्याम् । उच्चण्डचण्डकरकान्तिकदम्बकेन, त्वत्कीर्तनात्तम इवाशुभिदामुपैति ।। 38 ।। सामाजिकोन्नतिपरा मनसः प्रवृत्ति यता यथा तव तथा न मुने! परस्य । यादृग् विभो भवति निश्चलता ध्रुवस्य, तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ।।33।। पूजाविरोधिनिपुणार्यसमाजभाजां, गन्तुं भवार्णवतले तरिभञ्जकानाम् । एतादृशं सुपथवर्तनलोपकानां दृष्टवा भयं भवति नो भवदाश्रितानाम्।। 34।। अध्यात्मवेषमिषसंयमिनाम भाजां, बालादिवृद्धवयसां खुल वंचकानाम् । माध्वीकतुल्यवचसां कुविकल्पजालं, नाक्रामति क्रमयुगाचलसंश्रितं ते ।। 35।। वामाविलासवर भोग भरेन्धनोधै वृद्धि गतं भविनरोषितबोधिबीजम्, कामानलं मुनिवरेश्वर! चित्तजातं, त्वन्नामकीर्तनजलं शमयत्यशेषम् ।। 36।। मिथ्याप्रवादजलपूर्णतटाकमग्न साहित्यशर्कररसामृतपूरितायाः, सन्नयाय भंगनयनक्रसुदुस्तरायाः । पारं परं गतभयं हि सुरापगाया, 'त्वत्पादपडंजवना श्रयिणो लभन्ते ।। 39।। संसारसागरशरण्य! मुने! तवेदम् । मन्येऽस्ति नाथ! भुवने विमलं हि भावि, प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ।।31।। वाणी सुधारसझरी, शिवमार्गयानं, सर्वेऽन्यधर्मनिरता अपि ते निपीय । मत्वाहि मुक्तिरमणीरमणानि पाद पद्मानि तत्र विबुधाः परिकल्पयन्ति । । 32 । । शास्त्रार्थमत्र भवदीयसुशिष्यवर्गाः, आचार्यवर्य। बहुशिष्यगणैर्वृतस्य, जैनेन्द्रशासनविलेपिजनस्य चाग्रे । त्रासं विहाय भवतः स्मरणाद्व्रजन्ति । । 40 ।। सिद्धौषधिं समुपिलम्य मुने! भवन्तः, कर्मप्रतापपरितापितदेहयष्टीम । संत्यज्य मोक्षरमणीरमणत्वमाप्य, मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ।। 41 ।। सम्यक्त्वमाप्य शिवमार्गनिबन्धनं भो, लोकेशलोकसमभावविभूषितांग ! शिष्याः प्रकाशमित पूर्णकलाकमिन्दो: सद्यः स्वयं विगतबन्धभया भवन्ति ।। 42।। संपूर्णरोगभय भूतपिशाचबाधा, देहं विभो न परमादति सा कदाचित् । एकाग्रमर्थपरिचिन्तनया त्रिसंध्यं, यस्तावकं स्तवमिमं मतिमानधीते ।। 43।। मुक्तालतां तव नुतिं सुगुणां सुवर्णा नित्यं प्रसादसहितां रहिता कलकैः कण्ठे विचक्षणजनः किल यः करोति तं मानतुङ्गमवशा समुपैति लक्ष्मीः ।। 44।। -मुनि विचक्षणविजय मेकान्तपक्षधुतलक्षणलक्षिताक्षम् । दूरीकरोति मुनिपास्तमयं द्विजिवं त्वन्नामनागदमनी हृदि यस्य पुंसः 113741 Only www.jainelibrary.om
SR No.012062
Book TitleAtmavallabh
Original Sutra AuthorN/A
AuthorJagatchandravijay, Nityanandvijay
PublisherAtmavallabh Sanskruti Mandir
Publication Year1989
Total Pages300
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy