SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भक्तामरपाद-पूर्तिरूपासूरि-राजस्तुतिः।। वयं कथं लवपुरं ननु यत्र शान्ति- वाणी निपीय जनवल्लभ वल्लभा ते. तेषां प्रचारवशतः किल वीरपूर्व दत्त्वा पदं प्रतिनिधेहरिविष्टरस्थः। वैराग्यमागतवती सुजनस्य बुद्धिः। विद्यालयो विरचितो जिनधर्मशिक्षः। आशंसयद् विजयवल्लभसूरिमादा- पात्रस्य गौरमिद विसिनीदलेषु, ईलियो धवति तं किम, घोरवातैः वालम्बनं भवजले पततां जनानाम्।।1।। मुक्ताफलद्युतिमुपैति ननूदबिन्दुः।।8।। कि मंदारादिशिखरं चलितं कदाचित् ?11511 यः संघदत्तपदआर्हतभक्तिवीरो, दृष्ट्वा मुखं तव विभो प्रशमं प्रसन्नं, विद्यालयस्य सुफलं विभुवीरनाम्नो, मात्सर्यरोषमदमोहमहीषसीरः। लोकेऽत्र लोकनिवहाः प्रमदं भजन्ते। विद्याप्रकाशलसितं जिनधर्मयुक्तम् स्वार्थ विहाय परमार्थरतं कवींद्रम्, प्रद्योतनं समुदितं खलु वीक्ष्य कि नो, प्रीत्या वदन्ति शिशुवृन्दमवेक्ष्य लोका, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्।।2।। पद्माकरेषु जलजानि विकाशभाञ्जि?।।9।। दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः।।16।। श्रीवीरशासननिकेतनकेतनाभं, दीक्षार्थमागतवतोऽसुमतोऽनुगृह्या, चण्डद्यतिर्निजगवा नु मनोगुहानाम्, सूरेः पदं शमपदं जनजीवनाभम्। दत्सेऽपवर्गपदवी पदवी स्वकीयाम्। हर्ताः तमो स्खलनंद मलिनं जनानाम्। सूरीश! भूरितरभारभरं विना त्वातस्यैव जन्म सफलं जगति स्वकीय तस्माद्वदामि जगतीह भयेन शन्य:, मन्य : क इच्छति जनः सहसा ग्रहीतुम?।।3।। भूत्याश्रितं य इह नात्मसमं करोति।। 1011 सूर्यातिशायिमहिमाऽसि मुनीन्द्र! लोके।।17।। शब्देतिहासभिषगागमनकचक्र, ये सत्यशोधनपराः बहवोऽन्यधर्माः, नित्यं प्रसन्नवदनं सदनं कलानाज्योतिष्कमन्त्रसमतन्त्रतरंगलोलम्। पीत्वेह भङ्गरचनं वचनं गृहणन्ति त्वदीयम्। मानन्ददं कुवलयस्य तवार्य जाने। विज्ञाननीतिनयतर्कमयं विना त्वां, नैव खलु ते कुमतं सुधाशी, प्रौढप्रभावमपि तापहरं जनानां, को वा तरीतुमलमम्बुनिधि भुजाभ्याम्?।।4।। क्षारं जलं जलनिधेरशितुं क इच्छेत् ?।।11।। विद्योतयज्जगदपूर्वशशाङ्कबिम्बम्।। 18।। अज्ञानतापहरणाय गुरो! प्रजानां, वृद्धोऽपि बोधलवलेशयुतः समन्तात्, पीयूषयूषनिभयुक्तिधरोक्तिमेघैपञ्चाम्बुनीवृति विभो विहृतं त्वया यत्। पादं विमुंचति पथे नहि दुर्विदग्धः। राप्लाविता यदि रसा बहुधान्यवधैः। नो चित्रमत्र जनको भयदेऽपि देशे, संपूर्णबोधकलितस्य तवैव चित्रं, आचार्यमानिनिवहैर्नदकृन्मदान्धैः, नाभ्येति कि निजशिशो: परिपालनार्थम् ?। 51 यस्ते समानमपर न हि रूपमस्ति।।12।। कार्य कियज्जलधरैर्जलभारननैः।। 19।। धर्माङ्कुर : प्रकटितो भविचित्तभूमौ, शास्त्रार्थवादनिपुणोऽपि न भीमसेनो, वाचंयमेश! चरणे रमते जनाना तत्रोपदेशजलदः किल नाथ! हेतुः। भीमस्त्वया खलु जितः प्रसभं स्वयुक्त्या। माध्यात्मिकेषु न च संप्रतिकालजेषु। माधुर्यमुद्भवति यत्कलकण्ठकण्ठे, चन्द्रस्य बिम्बमिव तस्य मुखं तदाभूत्, चेतो यथा सुरमणौ लभते प्रमोदं, तञ्चारुचूतकलिकानिकरैकहेतुः।।6।। यद्वासरे भवति पाण्डु पलाशकल्पम्।।13।। नैवं तु काचशकले किरणाकुलेऽपि।।20।। अद्यापि यत् समवलोकनमार्गमति, मा बंचिता:स्यरवबोधचयैः सुशीलाः, सवार्गसुंदरतया जितकामदेव! जैनव्रतोपचितिरोधिजन : क्वचिद्यः। __संसारवालकचया इति सद्विचाराः। त्रैलोक्य मोद जनने सुररत्नतुल्यः चित्रं न तत्र, यदि कोऽपि ददर्श दयाँ, सन्त्यत्र नाथ! भवतो भवतोदरूपाः, चित्रं तदेव तव यन्न रमाविलासः, सूर्याशुभिन्नमिव शार्वरमंधकारम्।।7।। कस्तान्निवारयति संचरतो यथेष्टम्?111411 कश्चिन्मनोहरति नाथ! भवान्तरेऽपि।।21।।
SR No.012062
Book TitleAtmavallabh
Original Sutra AuthorN/A
AuthorJagatchandravijay, Nityanandvijay
PublisherAtmavallabh Sanskruti Mandir
Publication Year1989
Total Pages300
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy