________________
૧૭૮
આચાર્ય વિજ્યવલ્લભસૂરિ સ્મારક ગ્રંથ
« r
पत्र-पृष्ठ
चित्रांक चित्रपरिचय २९-१
९. राजा श्रीदानं ददंति स्वप्नपाठकानाम् ३१-१
१०. राज्ञी पुहमिदेवी प्रसूता ज्येष्ठ उज्ज्वला द्वादशी । सुपार्श्वजन्म ३८-१ डाबी बाजूए ११. सुरगिरौ इंद्र स्नानं करोति' ३४-१ जमणी बाजूए १२. सुरा स्नात्रवेलां नानाशब्देन वाद्यतं कुरुते ४२-२ डाबी बाजूए १३. राशी वासभवण ४२-२ जमणी बाजूए १४. राजा श्रीसुपइह पुत्रदंसण करणार्थे आगत ४३-२ डाबी बाजूए १५. ४३-२ जमणी बाजूए १६. ५०-२
१७. श्रीसुपार्श्व पाणिग्रहण भार्या सोमा सहित ५२-२
१८. राजा श्रीसुपार्श्व सूर्यमंडलं असितं पश्यति प्रतिबुद्ध
१९. सहसांबवणे दीक्षां गृह्णयति जगन्नाथ ज्येष्ठ शुदि १३ ६२-१
२०. जगन्नाथु परमानं पारयति । महिंदु पारावयति ।
... महिंदगृहे सुवर्ण रत्न विष्ट । देव महोत्सव ६४-२ डाबी बाजूए २१. केवलज्ञानं उत्पन्न सिरीस वृक्षतले फागुव६ ६४-२ जमणी बाजूए २२. समोसरणु ६८-१
२३. समवसरण । अशोक चैत्यवृक्ष धनु क २४०० ।
सोमा नामा भार्या पुत्रसहिता वंदनायागता ६९-१
२४. श्रीसुपार्श्वजिन समवसरण । विरुद्ध जीव देसणा श्रुण्वंति ७३-१ २५. सोमा नाम पत्नी दीक्षा दीयते । पउत्तिणीपदे स्थापिता ।
अनेक भव्यजना दीक्षां गृह्णन्ति देशनाप्रतिबुद्धा २६. श्रीनंदवद्धणपुराधिपति राजा श्रीविजयवर्षण प्रतिबुद्ध ।
दीक्षा गृहीता। ७६-१
२७. श्रीसुपार्श्व देशनां कुरुते । पादपमभ्रमर राजा दान विरति ।
सम्यक्त्वादि सातीचार द्वादशव्रतादि व्याख्यान ७६-२
२८. कुमुदचंद उपाध्याय चम्पकमालां पठावयति १३१-१ . २९. कालिकादेवी वीसभुजा । भीमकुमरमित्र ।
कापालिक रूप । भीमकुमरः शिलां क्षिपति। भीमकुमर रूपः । तत्र हस्त । खगं गृह्णाति । कृष्णभुजारूढो आकाशे ब्रजति भीमः । महिषारूदा देवी रुंडमालहारा
:-ای
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org