________________
४]
જ્ઞાનાંજલિ
स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेजस्वी । येन जना निश्चिन्ताश्चिन्तामणिनेव नन्दन्ति ॥ ४८ ॥ लवणप्रसादपुत्रश्रीकरणे लवणसिंहजनकोऽसौ।। मन्त्रित्वमत्र कुरुतां कल्पशतं कल्पतरुकल्पः ॥ ४९ ॥ श्रीवस्तुपालतेजःपालौ जगतीजनस्य चक्षुप्यो । पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि-शशिनोः ॥ ५० ॥ तत्त्वप्रकाशकत्वेन तयोः स्वच्छस्वभावयोः । परस्परोपमेयत्वमासील्लोचनयोरिव ॥५१॥ पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ । सहोदरौ दुर्द्धरमोहचौरे सम्भूय धर्माऽध्वनि तौ प्रवृत्तौ ॥ १२ ॥ तेन भ्रातृयुगेन या प्रतिपुर-ग्रामाऽध्व-शैलस्थलं । __ वापी-कूप-निपान-कानन-सरः प्रासाद-सत्रादिका । धर्मस्थानपरम्परा नवतरा चक्रेऽथ जीर्णोद्धता
तत्संख्याऽपि न बुध्यते यदि परं तद्वेदिनी मेदिनी ॥ ५३ ॥ यावद् दिवीन्दुनाऽर्को वासुकिना वसुमतीतले शेषः । इह सहचरितस्तावत् तेजःपालेन वस्तुपालोऽस्तु ॥ ५४ ॥ ॥ एते गूर्जरेश्वरपुरोहित ठ० सोमेश्वरदेवस्य ॥ छ ।
प्रशस्तिलेखाङ्क-४ भूयांसः पदवाक्यसङ्गतिगुणालङ्कारसंवर्गण
प्रक्षीणप्रतिभाः सभासु कवयः क्रीडन्तु किं तादृशैः ? । द्राक्षापानकचर्वणप्रणयिभिर्गुम्फैगिरामुगिरन्
निःसीम रसमेक एय जयति श्रीवस्तुपालः कविः ॥ १ ॥ गुणगणमवलम्व्य यस्य कीर्तिः प्रथयति नर्त्तनचातुरी विचित्राम् परिकलितविशालवंशकोटिः पटुतरदिकरिकोटिकर्णतालैः ॥२॥ जगदुपकृतिव्यापारैकप्रवीणमतेरितः,
कथमिदमभूदेवं विश्वापकारपरं यशः । द्विजपरिवृढम्लानिं धत्ते तुषारगिरेः कलां,
दलयति सुरस्रोतस्विन्यास्तनोति पराभवम् ॥ ३॥ यदीयप्राधान्यादनुपदमवाप्योदयदशां,
प्रशास्ति क्षमापीठं जलधिवलयं वीरधवलः । अपास्ते यन्मन्त्रैरपि च रिपुचक्रे रणकलाविलासानेवोच्चैः कलयति मनोराज्यविषयान् ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org