SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ७१२ ] જ્ઞાનાંજલિ इहाऽमात्ये भ्रान्त्याऽप्यकलितकलङ्के पुनरसौ विवेकाविष्कारं रचयति परं गीरिव गुरोः॥ २३ ॥ लोकेऽस्मिन्नयमेव मन्त्रितिलकः श्रेयानिति व्याहृतं सत्य मानय माऽपमानय सखे ! मान्य तदन्यैर्जनैः। एतस्मिन् सुकृतामयेऽपि समये सौम्येन यः कर्मणा धर्म संचिनुते करोति च महाजैनो निजैनोव्ययम् ॥ २४॥ के वा स्खलन्ति न नरेन्द्र नियोगमुद्रां हस्तस्थितां मधुघटीमिव धारयन्तः ?। तां दीपिकामिव करे पुनरेष कृत्वा सन्मार्गमञ्चति निरस्ततमःसमूहः ॥२५॥ कार्पण्यातिशयेन कश्चन धनं यः स्वं निधत्ते स तद् भोक्तु नात्र न वाऽप्यमुत्र लभते हस्तादधस्ताद् गतम् । यः पात्रप्रतिपादनेन सफलीभूतां विभूतिं पुन (क्तेऽस्मिन् विदितागमोऽनुगमयत्यन्यत्र जन्मन्यपि ॥२६॥ मया मोहं नीताः कति न मतिमन्तोऽपि किमहं निकृष्ट श्लिष्टा विपणिषु पणस्त्रीगणनया? । विषादं कृत्वा श्रीरिति किल गता तीर्थ मिव तं ततः सन्मार्गेण प्रतिदिवसमेनां नयति यः ॥२७॥ गुणैः परेषां गणशो गृहीतैर्गुणीति युक्ता किल कीर्तिरस्य । अप्यर्थिसार्थप्रतिपादितश्रीः, श्रीमानिति ख्यातिरिदं तु चित्रम् ॥ २८ ॥ आलोकनादपि विनाशितसज्जनातिः, श्रीवस्तुपालसचिवः स चिरायुरस्तु। यत्कीर्तयस्त्रिदिवसिन्धुपयःसपक्षाः प्रक्षालयन्ति कलिना मलिनां धरित्रीम् ॥ २९ ॥ केचित् कवीन्द्रमपरे पुरुषप्रधान, जानन्ति संयति सुदुःसहमन्युमन्ये । मन्येऽहमेनमिह कर्णमिवावतीर्ण', श्रीवस्तुपालवपुषा विदुषां तपोभिः ॥३०॥ नेत्रोत्सवं सुवति तापमपाकरोति, दत्ते सदा सुमनसाममृतैः प्रमोदम्।। सल्लक्षणप्रणयिनीं च बित्ति मूत्ति, किं रोहिणीपतिरहो ! ननु वस्तुपालः ? ॥३१॥ लोकानां वदनानि दीनवदनः कस्मात् समालोकसे, भ्रातः ! सम्प्रति कोऽपि कुत्रचिदपि त्राता न जातापदाम् । अस्त्येकः परमत्र मन्त्रितिलकः श्रीवस्तुपालः सतां, दैवादापतितं छिनत्ति सुकृती यः कण्ठपाश हठात् ॥ ३२ ॥ मत्तारिद्विपसिंहसिंहनचमूचक्रेण विक्रामतो यस्यासिस्फुरितानि तानि ददृशुः के वा न रेवातटे ?। तस्यापि प्रसभं बभञ्ज भुजयोः संरम्भमभोनिधि प्रान्ते सैष सरीषदृष्टिघटनामात्रेण मन्त्रीश्वरः ॥ ३३ ॥ विक्रामद्वैरिचक्रप्रहितशितशरासारदुरवीर व्यापारे यस्य नाऽऽसीदतिपरुषपरुषः सङ्गरे भङ्गरेखा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy