SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ १० प्रशस्तिलेखाङ्क - ३ पाणिप्रभापिहितकल्पतरुप्रवालश्चौलुक्यभूपतिसमानलिनी मरालः । दिक्चक्रवालविनिवेशितकीर्त्तिमालः सोऽयं चिरायुरुदियादिह वस्तुपालः ॥ १ ॥ एकस्त्वं भुवनोपकारक इति श्रुत्वा सताँ जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद् वीक्षसे वेद्मि तत् । वाग्देवीवदनारविन्दतिलक ! श्रीवस्तुपाल ! ध्रुवं पातालाद बलिमुद्दिधीर्षुरसकृन्मार्गं भवान् मार्गति ॥ २ ॥ न जातु विश्राम्यति तावकीना दीनातिनिर्वासक ! वस्तुपाल ! । जिह्वा परेषां गुणमाददाना करद्वयी च द्रविणं ददाना ॥ ३ ॥ कर्णेऽभ्यर्णमुपागते सुरपतेर्वैरोचने रोचय त्युच्चैरात्मरुचा भुजङ्गभुवनं प्राप्ते शिवत्वं शिवौ । जातः कालवशेन यः किल खिलस्त्यागस्य मार्गः पुनः सोऽयं सम्प्रति वस्तुपाल ! भवता श्रेयस्कृता वाह्यते ॥ ४ ॥ वस्तुपालः कथं नाम नाऽयं जीमूतवाहनः ? | उपक्रियामहीनां यः करोति द्विषतामपि ॥ ५ ॥ उल्लासितपल्लवकः कल्पतरुः कल्पते न संवदितुम् । सुमनःसमृद्धिमधिकां पालयता वस्तुपालेन ॥ ६ ॥ करोऽयं कल्पस्तव कमलवासा च गौ सुधासूक्तिः सैषा शिशिरकरबिम्बं मुखमिदम् । तदित्थं पाथोधेर्मथनहृत रत्नस्य भवता समुद्रेणौपम्यं भवति सचिवेन्दो ! किमुचितम् ? ॥ ७ ॥ प्रायः सन्ति नराः परापकृतये नित्यं कृतोपक्रमाः कस्तान दुस्तदुष्कृतोत्करदुरालोकान् समालोकते ? | द्रयस्तु स वस्तुपालसचिवः षाड्गुण्यवाचस्पति र्वाचा सिञ्चति यः सुधामधुरया दुर्दैवदग्धं जगत् ॥ ८ ॥ वैरोचने चरितवत्यमरेश मैत्रीमेकत्र नागनगरं च गते द्वितीये । दीनाननं भुवनमूर्द्धमधश्च पश्यदाश्वासितं पुनरुदारकरेण येन ॥ ९ ॥ कुत्रापि नोपसर्गो वर्णविकारो निपाततो वाऽपि । सचिवोत्तमेन रचिता न व्याकरणस्थितिर्येन ॥ १० ॥ ते तिष्ठन्त्यपरे नरेन्द्रकरणव्यापारिणः पारणां ये नित्यं पवनाशना इव परप्राणानिलैः कुर्वते । स्तोतव्यः पुनरश्वराजतनुजो यः सारसारस्वताधारः कारणमन्तरेण कुरुते पथ्यं पृथिव्या अपि ॥ ११ ॥ Jain Education International જ્ઞાનાજલિ For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy