SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્ર્લેાક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખા તથા પ્રશસ્તિલેખા ( ૩૦૨ .. हृतमं नन्दीश्वर सत्यपुरशकुनिकाविहारकपर्दियज्ञायतनोद्धार अनुपमाभिधा[६] महासरोवरप्रभृतिप्रधान धर्म स्थान परंपराविराजितस्य श्रीशत्रुंजय महातीर्थमौलिमुकुटायमानस्य श्री [ ? युगादि तीर्थंकर श्री ऋषभदेवभवन स्याग्र प्रतोली कारिता ॥ छ ॥ छ [७] भूयाद्भवलयस्य वीरधवलः स्वामी समुद्रावधेः श्रीमुद्राधिकृतः कृतः सुकृतिना येनाश्वराजात्मजः । यस्मा.... .. विश्वोपकारवती ॥ १ ॥ [4] न्यात्मा खलु वस्तुपालसचिवः सर्वोऽपि सम्पद्यते यत्संपर्कवशेन मेदुरमदोद्रेको विवेकी जनः । . कौतुकमहो ( ? ) ... .. वितनुते नैवान्तरं किंच[९] ॥ २ ॥ त्यागाराधिनि राधेये ह्येककणैव भूरभूत् । उदिते वस्तुपाले तु द्विकर्णा वर्ण्यतेऽधुना ॥ ३ ॥ श्रीवस्तुपालते [जःपा ] लौ जगतीजनस्य चक्षुष्यौ । पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि-शशिनोः ॥ ४ ॥ तजन्मा. [१०] ताभ्यामेव च श्रीगुर्जरेन्द्रसचिवाभ्यामिहैव प्रतोल्याः पश्चिमभागभित्तिद्वये श्रीआदिनाथदेव यात्रायात श्री : .... हस्नात्रोत्सव निमित्तं पूर्णकलशोपशोभितकरकमलयु गलं स्ववृद्वान्धवयोः ठ० (११ | श्रीलूणिग महं० श्रीमालदेवयोः श्रीमदेवाधिदेवाभिमुखं मूर्तिद्वयमिदं कारितं ॥ छ ॥ लावण्यांगः शिशुरपि ... ... कस्य नासीत्प्रशस्य: लाघापात्रं दधदपिकलामात्रमिदुर्विशेषात् । दत्ते चिंतामणिरणुर [१२]पि प्रार्थितानि प्रजानां तापक्लान्ति विधुवति सुधाबिंदुरण्यंगलग्नः ॥ १ ॥ मंत्रीश्वरः स खलु कस्य न मल्लदेवः स्थानं.. .. निजान्वयनामधेयः । निष्पिष्य निर्दयमधर्ममयं यदंगं येनोदमूल्यत कलिप्रतिम [१३] लदः ॥ २ ॥ मल्लदेव इति देवताधिपथीरभूस्त्रिभुवने विभूतिभूः । धर्मकर्मधिषणावश यशोराशिदासित सितद्युतिद्युतिः ॥ ३ ॥ तथा श्री शत्रुंजय महातीर्थयात्रा महोत्सवे समागच्छदतुच्छश्रीभ्रमणसंघा १४]य कृतांजलिबंधबंधुरं प्रतोल्याः पूर्वभागभित्तिद्वये स्वकारितमेतयोरेव श्रीमहामात्ययोः पूर्वाभिमुखं [मूर्त्ति]युगलं स्वागतं पृछ (च्छ ) ति । उक्तं च एतदर्थसंवादि अनेनैव श्रीशारदाप्रतिपन्नपुत्रेण महा १५ कविना महामात्यश्रीवस्तुपालेन संघपतिना - अद्य मे फलवती पितुराशा मातुराशिषि शिखांऽकुरिताद्य । श्रीयुगादिजिन यात्रिक लोकं प्रीणयाम्यहमशेषमखिन्नः ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy