SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २०८ ] જ્ઞાનાંજલિ ए ८०॥ आसीदूकेशवंश्येषु थुल्लशाखासमुद्भवः । मंत्री दुर्लक्षसिंहाख्यः पद्मस्तस्यांगजः पुनः । १ जिणाको जिनभक्तात्मा नोडाकः कृत्यसाधनः । धनी धनपतिश्चैते पद्माकस्य सुतात्रयः ॥ २ आर्या भार्या जिणाकस्य सती जासलदेविका । व गः स्मरसिंहश्च पुत्रद्वयमिदं तयोः ॥ ३ तत्र व गजः सर्वसमः समधरोऽजनि । सुतः समरसिंहस्य सालिगः श्लाघनीयधीः ॥ जीवादेवीभवो भाति मेघराजः परः पुनः ।। ४ नोडाभार्या नामलदेवी होली सुतौ तयोौं द्वौ । इसा-मल्हसंज्ञौ हर्षाख्यः सोमदत्तश्च ॥ ५ पुत्रिकापंचकं चासीत् गुरुभक्तिपरायणम् । वीमाई च तथा चेली सारू वारू धनाईति ॥ ६ श्रीवत्स-श्रीमन्तौ साधुसदयवत्स-शत्रुशल्यौ च ।। इति हंसराज-हंसलदेव्योः पुत्रा भुवि ख्याताः ॥ ७ मल्हूभार्या माणिक देवी जाता अमी जगत्ख्याताः । श्रीधर-सुरपति-सु(शु)भकर-सहस्रमल्लाः सुते द्वे च ॥ ८ मांजू-कस्तूराईनाम्न्यौ भार्या[s]स्ति सीधरस्य सती । सिरियादेवी पुत्राश्चत्वारः ख्यातनामानः ॥६. तेषूदयकर्ण-आसकर्ण-श्रीकर्ण-राजमल्लाश्च । छाजी-पूनाईनामतश्च पुत्र्यौ तथा जाते ॥ १० रत्नादेवी सुरपतिभार्या शुभकरस्य रंगादे । सद्धर्मकर्मनिरता सइनमल्लस्य सहसादे ॥ ११ हर्षराजस्य जाया[s]स्ति रजाई धर्मतत्परा । गुरुगच्छसाधुसाध्वीनां भक्तिव्यक्तिमनोहरा ॥ १२ वल्हादेवी जाता(जाया) धनपतिसाधोः सुतास्तु चत्वारः । शिवदत्तो नगराजो लषराजो जीवराज इति ॥ १३ जज्ञे[]थ नगराजस्य तनयः सजनाभिधः । तस्यास्त्युदयसिंहाख्यस्तनयो दीप्तिमानति ॥ १४ रत्नाईकुक्षिरत्नानि लषराजस्य सूनवः । सोनपाल-पूनपाल-अमीपालादयोऽद्भुताः ॥ १५ ॥ दिल्ली-गूर्जर-मालव-सिंधुषु मरुमंडले च नृपमान्या। मंत्रीपद्मस्य संततिरुदयवती निरुपमा भाति ॥ १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy